SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. १ ० २ पुद्गलभेद निरूपणम् गन्धर्व पर्यन्तभेदेन वानव्यन्तरा देवा अष्टविधाः ५०, चन्द्रादितारापर्यन्तभेदेन ज्योतिषिका देवा' पञ्चविधा : ५५, सौधर्मादियावत्- अच्युत पर्यन्तभेदेन वैमानिका देवाः द्वादशविधाः ६७, अधस्तनत्रिक - मध्यम त्रिक- उपरितन त्रिकभेदेन नव ग्रैवेयकाः ७६, पञ्च अनुत्तरविमानाः ८१, प्रज्ञप्ताः १०+३+७+५+५+२+१०+८+५+ १२+९+५=८१ इति सर्वसंमेलनेन एकाशीतिर्भेदाः नामद्वारे जीवानां भवन्तीति फलितम् ॥ २॥ अथ भेदारनामक द्वितीयं दण्डक प्ररूपयितुमाह- 'मुहुमढविकाइय०' इत्यादि । मूलम् - सुहुमपुढवीकाइयए गिंदियपओगपरिणया णं भंते ! पोग्ला कविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता - पज्ज - तगसुहुमपुढवीकाइय - जाव-परिणया य अपजत्तगसुहुमपुढवीकाइय- जाव-परिणया य । वायरपुढवीकाइयए गिंदिय० जाव-वणस्सइकाइया एक्केका दुविहा पोग्गला - सुहुमा य, वायरा य, पज्जत्तगा, अपजत्तगा य भाणियवा । बेइंदियपओगपरिणया णं पुच्छा ? गोयमा ! दुविहा पण्णत्ता, तं जहा - पज स्तनितकुमार तक भेदसे १० प्रकार के हैं । वानव्यन्तरदेव पिशाचसे लेकर गन्धर्वत के भेदसे ८ प्रकार के हैं । ज्योतिषिकदेव चन्द्रसे लेकर तारातकके भेद से पांच प्रकारके हैं । वैमानिकदेव सौधर्मसे लेकर अच्युत तकके भेदसे १२ प्रकारके हैं । अघस्तनत्रिक मध्यमन्त्रिक और उपनित्रिक भेदसे ग्रैवेयक नौप्रकार के हैं । अनुत्तर विजय आदिके भेदसे ५ प्रकारके हैं । इस तरह १०+३+७+५+५+२+१०+८ ५+१२+९+५=८१ सब मिलकर एकासी भेद नामद्वारमें जीवोंके होजाते हैं || सू० २ ॥ ३९ વાનન્યન્તર દેવાના પિશાચથી લઈને ગંધ સુધીના ૮ પ્રકાર છે. યેતિષિક દેવાના ચન્દ્રથી લઇને તારા સુધીના પાચ પ્રકાર છે. વૈમાનિક દેવેશના સૌધર્માંથી લઈને અચ્યુત પન્તના ખાર પ્રકાર છે. અધસ્તનત્રિક, મધ્યમત્રિક અને ઉપરિતનત્રિકના ભેદ્રથી પ્રવેયકવાસી દેવાના નવ પ્રકાર છે વિજય આદિ અનુત્તરવિમાનવાસી દેવાના પાંચ પ્રકાર छे या रीते १०+3+७+५+५+२+१०+८+५+१२+८+५=८१ मा शेते नामद्वारमां અધા મળીને વેના ૮૧ ભેદ થાય છે પ્રસૂ॰ ૨૫
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy