SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २ सु. १२ अष्टादशकालादिद्वारनिरूपणम् ५११ द्रव्यमाश्रित्य खलु विभङ्गज्ञानी विभङ्गज्ञानपरिगतानि द्रव्याणि विभङ्गज्ञानेन अवायादिना जानाति, अवग्रहादिना पश्यति, 'एव जाव भावओ णं विभंगनाणी त्रिभंगनाणपरिगए भावे जाणइ, पास' एवम् उक्तरीत्या यावत्क्षेत्रतः, कालतः, भावतः खलु विभङ्गज्ञानी विभङ्गज्ञानपरिगतान् विभङ्गज्ञानेन विषयीकृतान् भावान् विभङ्गज्ञानेन जानाति, पश्यति ॥ सू० ११ ॥ अष्टादशकालादिद्वारवक्तव्यतामाह मूलम् - नाणी णं भंते! णाणि त्ति कालओ केवच्चिरं होइ ? गोमा ! नाणी दुविहे पण्णत्ते, तंजहा - साइए वा, अपज्जवसिए साइए वा, सपज्जवसिए । तत्थ णं जे से साइए सपज्जवसिए, से जहन्नेणं अतोमुहुत्त, उक्कोसेणं छायहिं सागरोवमाइं सातिरेगाई । आभिणिबोहियनाणी णं भंते! 'आभिणिबोहियनाणी' त्ति कालओ केवच्चिरं होइ ? एवं नाणी, आभिणिबोहियनाणी, जाव द्वारा परिगत द्रव्योंको अवायादिरूपसे जानता है और अवग्रहादि - रूपसे देखता है । ' एवं जाव भावओ णं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासह' इसी तरहसे यावत् भावकी अपेक्षा लेकर विभंगज्ञानी विभंगज्ञान द्वारा परिगत भावोंको जानता है और देखता है । इस तरह क्षेत्रकी अपेक्षा, कालकी अपेक्षा और भावकी अपेक्षा लेकर विभंगज्ञानी विभंगज्ञान द्वारा क्षेत्रादिकों को अवायादि रूपसे एवं अवग्रहादिरूपसे जानता और देखता है || सू० ११॥ જ્ઞાનદ્રારા વિષદ્ભૂત થયેલા બ્યાને અવાયાદિ રૂપથી જાણે છે અને અવગ્રહાર્દિરૂપથી દેખે છે. • एवं जाव भावओणं विभंगनाणी विभंगनाणपरिगए भावे जाणइ, पासइ ' એજ રીતે–માવત્–ભાવની અપેક્ષાએ વિભગનાની વિલ ગજ્ઞાનીદ્રારા વિષયભૂત થયેલા ભાવેને જાણે છે અને દેખે છે. એજ રીતે ક્ષેત્રની અપેક્ષાએ, કાળની અપેક્ષાએ, ભાવની અપેક્ષાએ વિભગજ્ઞાની વિભગજ્ઞાનધારા ક્ષેત્રાદિકાને અવાયાદિ રૂપથી અને અવગ્રહારૂિપથી જાણે છે અને દેખે છે. !! સ. ૧૧૫
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy