SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २ सु. १० लब्धिस्वरूपनिरूपणम् ४७९ अथ त्रयोदशलेश्याद्वारमाह-'सलेस्सा णं भंते । जीवा किं नाणी, अन्नाणी' हे भदन्त ! सलेश्याः लेश्यावन्तः खलु जीवाः किं ज्ञानिनो भवन्ति, अज्ञानिनो वा भवन्ति ? लेश्या च कृष्णादिद्रव्यसम्बन्धात् आत्मपरिणाम विशेषलक्षणा बोध्या, सा च प्रज्ञपनायाः १७ सप्तदशपदे प्ररूपिता तत एव द्रष्टव्या । भगवानाह - ' जहा सकाइया' हे गौतम ! यथा सकायिकाः भजनया पञ्चज्ञानिनः, त्र्यज्ञानिनश्च प्रतिपादितास्तथैव सलेश्या अपि भजनया पञ्च ज्ञानिनः, त्र्यज्ञानिनश्च वक्तव्याः केवलिनामपि शुक्ललेश्यासद्भावेन सलेश्यत्वात् । गौतमः पृच्छति - 'कण्डलेस्सा णं मंते ! जीवा किं नाणी, अन्नाणी' हे भदन्त । कृष्ण लेश्यावन्तः खलु जीवाः लेश्याद्वारका कथन करते हैं- 'सलेस्सा णं भंते ! जीवा किं नाणी, अन्नाणी' हे भदन्त ! जो जीव लेश्यावाले होते हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? कृष्णादि द्रव्यके संबंधसे आत्मपरिणाम विशेषका नाम लेश्या है, इस लेश्या की प्ररूपणा प्रज्ञापना के १७ वें पदमें को गई है । वहीं पर इसे देख लेना चाहिये । उत्तर में प्रभु कहते हैं- 'जहा सकाइया' हे गौतम ! जिस प्रकार से सकायिक जीव भजनासे पांच ज्ञानवाले और तोन अज्ञानवाले कहे गये हैं- उसी प्रकार से सलेश्य जीव भी भजनासे पांच ज्ञानवाले और तीन अज्ञान वाले कहे गये है । यहां सलेश्य जीवोंको जो पांच ज्ञानवाले भजनासे कहा गया है उसका कारण यह है कि केवली भी पूर्वप्रज्ञापननय की अपेक्षासे शुक्लेश्यावाले कहे गये हैं । अतः इनमें एक केवलज्ञान ही होता है । अब गौतम स्वामी प्रभुसे ऐसा पूछते हैं- 'कण्डलेस्सा णं भते जीवा किं नाणी, अन्नाणी' हे भदन्त ! कृष्णलेश्यावाले जीव 6 ( હવે સૂત્રકાર તેમના લેફ્સાદારના આશ્રય કરીને કહે છે કેઃ - सले साणं भंते जीवा किं नाणी अन्नाणी ' हे भगवन ! मे भव। श्यावाणा होय छे ते ज्ञानी હાય છે કે અજ્ઞાની હાય છે. કૃષ્ણાદિ દ્રવ્યના સબ ધવાળા આત્મ પિરણામ વિશેષનું નામ લેશ્યા છે એ લેફ્યાનુ નિરૂપણ પ્રજ્ઞાપના સૂત્રના સત્તરમાં પદમાં કરાયું છે એટલે તે જોવાની ઇચ્છાવાળાઓએ ત્યાંજ જોઇ લેવું. ઉત્તર .~ जहा सकाइया ' हे गौतम! જે રીતે સકાયિક જીવને ભજનાથી પાચ જ્ઞાન અને ત્રણ અજ્ઞાન કહ્યા છે. તેજ રીતે લેશ્માવાળા જીત્ર પણ ભજનાથી પાંચ જ્ઞાન અને ત્રણુ અજ્ઞાનવાળા હાય છે અહીં સલેશ્ય વાને ભજનાથી પાંચ જ્ઞાનવાળા કહ્યા છે. તેનુ કારણુ એ છે કે કેવળી પશુ પૂર્વ પ્રજ્ઞાપનનયની અપેક્ષાએ શુકલ લેશ્માવાળા કહેવાય છે. એટલે તેએમાં એક કેવળજ્ઞાન જ હાય છે प्रश्न :- कण्हलेस्साणं भंते जीवा किं नाणी अन्नाणी '
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy