SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३४ भगवतीमुत्रे भयणाए' हे गौतम! मिथ्यादर्शनलब्धिकानां मिथ्यादृष्टीनां त्रीणि अञ्जानानि भजनया भवन्ति, 'तस्स अलद्धियाणं पंच नाणाई भयणाए' तस्य मिथ्यादर्शनस्य अलब्धिकानां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पञ्च ज्ञानानि, त्रीणि च अज्ञानानि भजनया भवन्ति, 'सम्मामिच्छादंसणलडिया य अद्धिया य जहा मिच्छादंसणलद्धिया, अलडिया तब भाणियन्त्रा' सम्यग्मिथ्यादर्शनलब्धिकाथ अलब्धिकाथ यथा मिथ्यादर्शनलब्धिकाः यज्ञानिनो भजनया, यथा च मिथ्यादर्शन स्यालब्धिकाः पञ्चज्ञानिनः, त्र्यज्ञानिनश्च भजनयोक्तास्तथैव क्रमशः प्रथमे मजनया व्यज्ञानिनः, चरमे च पञ्चज्ञानिनः, त्र्यज्ञानिनश्च भजनयैव प्रतिपत्तव्याः ||८|| तीन अज्ञान भजनासे होते हैं । 'तस्स अलद्धिया णं पंच नाणाई', तिन्नि य अन्नाणाइ भयणाए' जो जीव मिथ्यादर्शनलब्धिवाले नहीं होते हैं, अर्थात् सम्यग्दृष्टि होते हैं, या मिश्रदृष्टिवाले होते हैं, उनमें क्रमशः भजनासे पांच ज्ञान और तीन अज्ञान होते हैं तथा 'सम्मा मिच्छादंसणलद्भिया य, अलद्धिया य जहा मिच्छादंसणलद्धि, अलद्धी तहेव भाणियव्व' सम्यग्मिथ्यादर्शनलब्धिवाले तथा इनकी अलब्धिवाले जीव जैसे मिथ्यादर्शनलब्धिवाले जीव तीन अज्ञानवाले भजनासे होते हैं और मिथ्यादर्शनकी अलब्धिवाले जीव भजनासे पांचज्ञानवाले होते हैं तथा तीन अज्ञानवाले होते हैं, उसी प्रकारसे क्रमशः प्रथममें भजना से तीन अज्ञानवाले और अन्तके पांच ज्ञानवाले होते हैं । तात्पर्य कहनेका यह हैं कि सम्यक्रमिथ्यादर्शन लब्धिवाले और इसकी अलब्धिवाले जीव क्रमशः तीन अज्ञानवाले और पांच ज्ञानवाले या तीन अज्ञान वाले भजनासे होते हैं ! सू०८ ॥ , 6 लवामां त्राणु अज्ञान लगनाथी होय छे, 'तस्स अलद्धियाणं पंवनाणाइ तिन्नि य अन्नाणाइ भयणाए જે છત્ર મિથ્યાદર્શીન લબ્ધિવાળા હાતા નથી, અર્થાત્, સમ્યગૂન દૃષ્ટિવાળા યા મિશ્રવ્રુષ્ટિવાળા હાય છે તેમાં ક્રમશઃ ભુજનાથી પાચ જ્ઞાન અને ત્રણ અજ્ઞાન ભુજનાથી હાય છે सम्मामिच्छादंसणलद्धिया य अलद्धियाय जहा मिच्छादंसणलद्धि अलद्धि तदेव भाणियव्वं सम्यभूमिथ्यादर्शन सम्धिवाणा तथा તેની અલબ્ધિવાળા જીવ જેવી રીતે મિથ્યાદર્શીન લબ્ધિવાળા જીવ ત્રણ અજ્ઞાનવાળા ભજતાથી હાય છે અને મિથ્યાદર્શનની અલબ્ધિવાળા ભજનાથી પાચ જ્ઞાનવાળા અને ત્રણ અજ્ઞાનવાળા હાય છે તેજ રીતે ક્રમશઃ પ્રથમમા ભજનાથી ત્રણ અજ્ઞાનવાળા અને અંતમાં પાંચ જ્ઞાનવાળા હેાય છે. તાત્પ` કહેવાનુ એ છે કે સમ્મમિથ્યાદર્શીન લબ્ધિવાળા અને તેની અશ્વિવાળા જીવ્ર ક્રમથી ત્રણ અજ્ઞાનવ ળા અને પાચ જ્ઞાનવાળા અગર ત્રણ અજ્ઞાનવાળા ભજનાથી ડાય છે. ! સ, ૮ ॥ "
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy