SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०४ भगवतीमत्रे लब्धि , ३ चारित्रलब्धिः ४चारित्रचारित्रलब्धिः, ५ दानलब्धिः, ६ लाभलब्धिः, ७भोगलब्धिः, ८उपभोगलब्धिः, ९वीर्यलब्धिः १०इन्द्रियलब्धिः । तत्र ज्ञानस्य मतिश्रुतादिलक्षणस्य पञ्चप्रकारकस्य विशेषयोधरूपस्य तथाविधज्ञानावरणक्षय-क्षयोपशमाभ्यां यथासंभवलब्धिः लाभः ज्ञानलब्धिः १. दर्शनं रुचिलक्षणः आत्मनः परिणामः, तस्य लब्धिः दर्शनलब्धिः २, चारित्रम् चारित्रमोहनीयकर्मणः क्षयात्, उपशमात्, क्षयोपशमाभ्यां वा जायमानो विरतिलक्षणः जीवपरिणामः, तस्य लब्धिः चारित्रलब्धिः ३, चारित्रञ्च तदचारित्रश्चेति चारित्राचारित्रं संयमासंयमः, तस्य लब्धिः अप्रत्याख्यानकपायक्षयोपशमजन्यो देशविरतिरूपः आत्मपरिणामश्चारित्राचारित्रलब्धिः, ४, पञ्चप्रकारान्तरायकर्मक्षय-क्षयोपशमजन्या दानादिपञ्चलब्धयो बोध्याः, तत्र विशिष्टपरिणामपूर्वकं स्वकीयवस्तुनः 'परस्वत्वापादनम्, तस्य लब्धिः दानलब्धिः ५, यत्रैव 'इंदियलद्धी' इन्द्रियलब्धि । तथाविध ज्ञानावरण कर्मके क्षय अथवा क्षयोपशमसे यथासंभव अतिश्रुत आदि पांच प्रकारके ज्ञानका लाभ होना इसका नाम ज्ञानलब्धि है । सम्यक, मिश्र या मिथ्याश्रद्धान रूप आत्मपरिणाम का लाल होना इसका नाम दर्शनलब्धि है । चारित्र सोहनीय कर्मके क्षयोपशमसे, क्षयसे या उपशमसे जायमान विरतिरूप आत्मपरिणाम की प्राप्ति का नाम चारित्रलब्धि है। अप्रत्याख्यान कषायके क्षयोपशम से जायमान देशविरतिरूप आत्मपरिणामकी प्राप्तिका नाम चारित्राचारित्रलब्धि है। पांच प्रकार के अन्तराय कर्मके क्षय अथवा क्षयोपशमसे दानादिक पांच लब्धियां होती हैं- इनमें विशिष्ट परिणामपूर्वक अपनी वस्तु को पर के लिये देना इसका नाम दान है- 'अनुग्रहार्थ स्वस्यातिसौ दानम्' ऐसा ઈદ્રિય લબ્ધિ ૧૦, તથા તે પ્રકારના જ્ઞાનવરણ કર્મનો ક્ષય અથવા ક્ષયપશમથી યથાપ્રાપ્ત મતિયુત આદિ પાંચ પ્રકારના જ્ઞાનને લાભ થ તેનું નામ જ્ઞાન લબ્ધિ છે સમ્યકૃમિશ્ર યા મિથ્યા શ્રદ્ધાન રૂપ આત્મપરિણામેનો લાભ લે તેનું નામ દર્શન લબ્ધિ છે. ચારિત્રય મોહનીય કર્મના ક્ષયોપશમથી, ક્ષયથી કે ઉપશમથી થવાવાળું વિરતીરૂ૫ આત્મ પરિણામની પ્રાપ્તિનું નામ ચારિત્ર્ય લબ્ધિ છે અપ્રત્યાખ્યાન કષાયના ક્ષપશમથી થવાવાળુ દેશ વિરતી રૂપ આત્મપરિણામની પ્રાપ્તિનું નામ ચારિત્ર્યાચારિત્ર્ય લબ્ધિ છે. પાંચ પ્રકારના અનરાય કર્મના ક્ષય અથવા ક્ષપશમથી ઘનાદિક પાચ લબ્ધિઓ થાય છે. તેમાં વિશેષ પરિણામ પૂર્વક પિતાની વસ્તુને બીજાના સારૂ આપવી તેનુ નામ દાન ele 2. 'अनुग्रहार्थं स्वस्यातिसर्गो दानम् ' मे सिद्धांतनु , क्यनले तेनी
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy