SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रो पृच्छति - 'वेइंदियपओगपरिणया णं पुच्छा ' द्वीन्द्रियप्रयोगपरिणतानां पुद्गलानां पृच्छा-गौतमस्य प्रश्नो विज्ञेयः । तथा च-बीन्द्रिय प्रयोगपरिणताः पुद्गलाः कतिविधाः भवन्तीति प्रश्नाशयः । भगवानाह-गोयमा ! अणेगविहा पण्णत्ता' हे गौतम ! द्वीन्द्रियप्रयोगपरिणताः पुद्गलाः अनेकविधा: अनेकप्रकारकाः प्रज्ञप्ताः, द्वीन्द्रियाणां नीलगुकृमिकादिभेदेनानेकविधत्वं वोध्यम् , ' एवं तेइंदिय-चउरिदिय-पओगपरिणयावि' एवंद्वीन्द्रियवदेव त्रीन्द्रिय - चतुरिन्द्रिय - प्रयोगपरिणता अपि अनेकविधाः प्रज्ञप्ताः। तत्र श्रीन्द्रियाणां कुन्थुपिपीलिकादिभेदेन, चतुरिन्द्रियाणां च मक्षिकामशकादिभेदेन अनेकविधत्वमवसेयम् । 'पंचिंदियपओगपरिणया णं पुच्छा ? पञ्चेन्द्रियप्रयोगपरिणतानां पुद्गलानां विषये गौतमस्य पृच्छा ? तथाचवनस्पतिकाधिक एकेन्द्रियप्रयोगपरिणत भी पुद्गल सूक्ष्म बादरके भेदते दो प्रकार के होते हैं । अव गौतम प्रभुसे ऐसा पूछते हैं 'वेइंदियपओगपरिणयाणं पुच्छा' हे भदन्त ! दो इन्द्रिय प्रयोग परिणत पुद्गल कितने प्रकारके कहे गये हैं ? उत्तर में प्रभु कहते हैं 'गोयमा' हे गौतल ! 'अणेगविहा पण्णत्ता' दो इन्द्रिय प्रयोग परिणतपुद्गल अनेक प्रकारके कहे गये दो इन्द्रिय जीव नीलङ्ग, कृमिक आदिके भेदसे अनेक प्रकारके हैं। 'एवं तेइंदिय चउरिदियपओगपरिणया वि' द्वीन्द्रियकी तरह तेइन्द्रिय और चौइन्द्रिय प्रयोग परिणत भी पुदगल अनेक प्रकारके कहे गये हैं। कुन्थु पिपीलिका आदिके मेदसे इन्द्रियों में तथा मक्षिका, अशक आदिके भेदसे चौडिन्द्रय जीवोमें વાયુકાયિક અને વનસ્પતિકાયિક એકેન્દ્રિય પ્રોગપરિણત પુદગલે પણ સક્ષમ અને બાદરના ભેદથી બે પ્રકારના હોય છે ___ गौतम २वाभाना प्रश्न- 'बेइंदियपओगपरिणयाणं पुच्छा' 3 NE-त! दीन्द्रिय પ્રગપરિણત પુદગલ કેટલા પ્રકારને કહ્યા છે? उत्तर- 'गोयमा ! अणेगविहा पण्णत्ता' हे गौतम ! niद्रय प्रयोगपति પુદગલ અનેક પ્રકારના કહ્યા છે. કારણ કે હીન્દ્રિય જીવો નીલગુ , भि ___ माहिना मेथी मने प्रारना या छ. 'एवं तेइंदिय चउरिदिय पओगपरिणया वि' हीन्द्रियानी भित्रीन्द्रिय भने यतुरिन्द्रिय प्रयोगपरित पुस ५५ અનેક પ્રકારના કહ્યાં છે. કુષુપિપીલિકા (કડી) આદિના ભેદથી ત્રીન્દ્રિય છે અનેક પ્રકારના કહી શકાય છે, અને માખી, મચ્છર આદિના ભેદથી ચતુરિન્દ્રિય જીવો પણ અનેક પ્રકારના કહી શકાય છે.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy