SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३८४ भगवती र्याप्तकाः वानव्यन्तराः यथा नैरयिकाः नियमतस्त्रिज्ञानिनः, भजनया यज्ञानिनचोक्ता स्तथैव नियमतस्त्रिज्ञानिनो भजनया व्यज्ञानिनश्च विज्ञेया:, तेषामपि अपर्याप्तकासंज्ञिवानव्यन्तराणां विभङ्गज्ञानाभावात् द्वे अज्ञाने, शेषाणाश्वावधिज्ञानस्य विभङ्गज्ञानस्यावश्यंभावात् त्रीणि ज्ञानानि, अज्ञानानि वा भवन्ति इति भावः, 'अपज्जत्तगा जोइसियवेमाणियाणं तिन्नि नाणा, तिन्नि अन्नाणा नियमा' अपर्याप्तकज्योतिषिकवैमानिकानां त्रीणि ज्ञानानि, त्रीणि अज्ञानानि नियमात् नियमतो भवन्ति । गौतमः पृच्छति - 'नोपज्जत्तग्नो अपज्जत्तगा णं भंते ! जीवा किं नाणी, अन्नाणी ? ' हे भदन्त ! नोपर्याप्तकाः नोअपर्याप्तकाः खलु सिद्धजीवाः, किं ज्ञानिनो भवन्ति ? अज्ञानिनो वा भवन्ति ? भगवानाह 'जहा सिद्धा ५ ' 'वाणमंतराजहानेरइया' जैसे नैरयिक नियमसे त्रिज्ञानी और भजनासे त्र्यज्ञनी कहे गये हैं उसी तरहसे अपर्याप्त वानव्यन्तर देवनियम से विज्ञानी और भजनासे व्यज्ञानी होते हैं। क्योंकि इनमें भी अपर्याप्तक असंज्ञिवानव्यन्तरों में भी विभंगज्ञानका अभाव रहता है । इनके सिवाय शेषदेवोंके वानव्यन्तरोंके अवधिज्ञानका और विभङ्गज्ञानका सद्भाव रहता है अतः उनमें तीनज्ञान और तीन अज्ञान होते हैं । (अपजत्तमा जोइसिय वैमाणियाणं तिन्निनाणा, तिन्निअन्नाणा नियमा अपर्याप्तक ज्योतिषिक और वैमानिक देवों के तीन ज्ञान और तीन अज्ञान नियमसे होते हैं । ज्योतिषिक और वैमानिकदेव अपर्याप्तावस्था में सष्ट हैं उनके तीनज्ञान और जो मिथ्यादृष्टि हैं उनके तीन अज्ञान होते हैं | अव गौतमस्वामी प्रभु ऐसा पूछते हैं नो पज्जत्तगा नो अपजत्तगाणं भंते ! जीवा किंनाणी, अन्नाणी' हे भदन्त | जो जीव न पर्याप्त हैं और न अपर्याप्तक हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते " 6 જેવી રીતે નૈરયિક નિયમથી ત્રણ જ્ઞાનવાળા અને ભજનાથી ત્રણ અજ્ઞાનવાળા કહેલા છે. એજ રીતે અપર્યાપ્તક બ્યાન વંતરદેવ નિયમથી ત્રણ જ્ઞાન અને ભજનાથી ત્રણ અજ્ઞાનવાળે હાય છે તેમાં પણ અપર્યાપ્તક અસની વાનચૈતરામા પણુ વિભગ જ્ઞાનના અભાવ હાય છે. તે સિવાયના બાકીના દેવાને વાનવતાના અવધિજ્ઞાનના અને વિભગજ્ઞાનને સદભાવ રહે છે. એટલા માટે તેઓ ત્રણ જ્ઞાન અને ત્રણ અજ્ઞાનવાળા હાય છે अपज्जत्तगा जोइसियवेमाणियाणं तिन्नि नाणा तिन्नि अन्नाणा नियमा ' अपर्याप्त ज्योतिषि भने वैज्ञानिक देवाने त्र ज्ञान भने गणु अज्ञान નિયમથી હાય છે. જે જ્યેતિષિક અને વૈમાનિક દેવ અપર્યાપ્તાવસ્થામાં સમ્મ ષ્ટિવાળા હાય છે તેને ત્રણ જ્ઞાન અને જે મિથ્યા દૃષ્ટિવાળા છે, તેને ત્રણ અજ્ઞાન होय छे. अन नोपज्जत्तगा नोअपज्जत्तगाणं भंते जीवा किं नाणी अन्नाणी ' ૐ ભદન્ત ! જે જીવ ના પર્યાપ્તક અને ને અપર્યાપ્તક હોય છે તે જ્ઞાની હાય છે કે 6
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy