SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २ स. ५ ज्ञानभेदनिरूपणम् ३७१ - 'गोयमा ! चत्तारि नाणाई, तिनि अन्नाणाई भगणाए' हे गौतम ! सेन्द्रियाणां चत्वारि ज्ञानानि मतिज्ञानावधिमनः पर्यवलक्षणानि, तथा त्रीणि अज्ञानानि मत्यज्ञाम श्रुताज्ञान- विभङ्गज्ञानलक्षणानि भजनया भवन्ति तथा च सेन्द्रियाः ज्ञानिनेोऽज्ञा निनश्च तत्र ज्ञानिनां चत्वारि ज्ञानानि जनया कदाचित् द्वे, कदाचित् त्रीणि कदाचित् चत्वारि पूर्वोक्तानि भवन्ति, केवलज्ञानस्य अतीन्द्रियज्ञानत्वात् सेन्द्रियाणां तदसंभवात्, द्वयादिज्ञानादिकन्तु लब्ध्यपेक्षया उपयोगापेक्षया तु सर्वेषामेकदा एकमेव ज्ञानम्, अज्ञानिनां तु त्रीणि अज्ञानानि मजनयैव - कदाचित् द्वे, कदाचित् त्रीणि इत्यर्थः । गौतमः पृच्छति 'एगिंदियाणं भंते! जीवा किं नाणी, अन्नाणी ?' हे भदन्त ! एकेन्द्रियाः खलु जीवाः किं ज्ञानिनः ? किं वा अ ज्ञानिनो भवन्ति ? भगवानाह - ' जहा पुढविक्काडया' हे गौतम ! एकेद्रियाः भयणाए' हे गौतम ! सेन्द्रिय जीवोंको चारज्ञान और तीन अज्ञान भजनासे होते हैं । इनके कदाचित् दो ज्ञान, कदाचित् तीन ज्ञान कदाचित् चार ज्ञान होते हैं केवलज्ञान नहीं होता है क्योंकि वह ज्ञान अतीन्द्रिय होने से अतीन्द्रिय जीवोंके ही होता है । सेन्द्रियजीवों के नहीं होता । सेन्द्रिय जीवोंमें जो दो आदिज्ञानोंके होने की बात यहां कही गई है वह की अपेक्षासे कही गई है ऐसा जानना चाहिये क्योंकि उपयोग की अपेक्षा सब जीवोंमें एक कालमें एक ही ज्ञान होता है सेन्द्रिय अज्ञानीयोंके तीन अज्ञान भी भजनासे ही होते हैं कदाचित् दो और कदाचित तीन । अब गौतम प्रभुसे ऐसा पूछले 'एगिंदियाणं भंते ! जीवा किं नाणी, अन्नाणी' जो जीव एकेन्द्रिय क्या ज्ञानी होते है ! या अज्ञानी होते है ? उत्तर में प्रभु कहते हैं 'जहा पुढविकाइया' हे गौतम ! जिस प्रकार पृथिवीकायिकजीव मिध्याહે ગૌતમ ! ઇન્દ્રિચવાળા જીવાને ચાર જ્ઞાન અને ત્રણ અજ્ઞ ન ભજનાથી હાય છે તેએાને ક્રાઇ વખત એ જ્ઞાન અને કેઇ વખત ત્રણ જ્ઞાન અને ક્રાઇ વખત ચાર નાન હેાય છે. તેએ.ને કેવળજ્ઞાન હેતુ નથી. કેમકે તે જ્ઞાન અતીન્દ્રિય – ઇન્દ્રિયાથી ન જાણી શકાય તેવુતે ઇન્દ્રિયાતીત વેાને જ હેાય છે. ઇન્દ્રિયવાળા જીવાને હાતુ નથી. ઇન્દ્રિયવાળા જીવેામા જે એ જ્ઞાનાદિ હાવાની વાત અહી કહી છે તે લબ્ધિની અપેક્ષાએ કહી છે તેમ સમજવું. કેમકે ઉપયેગની અપેક્ષાએ સઘળા જીવામાં એક કાળમાં એકજ જ્ઞાન હોય છે. ઇંદ્રિયવાળા છવેામા ત્રણુમાન ભજતાથી હાય છે કેઈ વખત એ અને કાઇ વખત ત્રણુ અજ્ઞાન हाय छे हुवे गौतमस्वामी अभुने शोवु पूछे छे 'एगिंदिया णं भंते जीवा किनाणी अन्नाणी' ने लवो मेरेन्द्रिय होय छे ते ज्ञानी होय हे } अज्ञानी ? उत्तरभा असे 'जहा पुढविकाइया ' हे गौतम ने रीते पृथ्वीमि अपने मिथ्या
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy