SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६६ भगवतीसूत्रे 6 - द्वाराणि सन्ति, तत्र जीवद्वारमाश्रित्य ज्ञानादिकं निरूपितम् अथ गत्यादि विंशतिद्वाराणि आश्रित्य ज्ञानादिकं निरूपयितुं प्रथमं गतिद्वारेण नैरयिकादिजीवानां ज्ञानादिकं प्रतिपादयति निरयगइया ' इति, तत्र निरये नरके गतिः गमनं येषां ते निरयगतिकाः, तथा च ये सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनेाऽज्ञानिनेा वा पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च नरके उत्पत्तुं कामाः यावत् पूर्वभवं परित्यज्य नरकभवं द्वे प्राप्तास्तावत् अन्तरगतौ वर्तमानास्ते निरयगतिका व्यपदिश्यन्ते, अत एवात्र गतिशब्दप्रयोगो विहितः, तद्वलेनैवायमर्थौ लभ्यते, ते खलु निरयगतिका नरकगामिनो जीवाः किं ज्ञानिनः, अज्ञानिनो वा भवन्ति ? इति प्रश्नः । भगवानाह - " गोयमा । नाणी वि, अम्न्नाणी वि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणारं भयणाए' हे गौतम ! निरयगतिका जीवाः ज्ञानिनोऽपि भवन्ति, अज्ञानिनोऽपि भवन्ति, तत्र त्रीणि ज्ञानानि मतिज्ञानावधिलक्षणानि नियमात् नियमतो भवन्ति, किन्तु त्रीणि अज्ञानानि मत्यज्ञानद्वारों में से जीवद्वारको आश्रित करके ज्ञानादिककी प्ररूपणा तो की जा चुकी है । अब अवशिष्ट गत्यादिक २० द्वारोंके आश्रित करके ज्ञानादिकोंको निरूपणकरने के लिये प्रथमगतिद्वार द्वारा नैरमिक आदि जीवोंके ज्ञानादिकोंकी प्ररूपणा सूत्रकार करते हैं 'निरयगइया' जिनका निरय नरक में गति -गमन होना होता है वे जीव निरयगतिक हैं । ऐसे नरकगामी जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इस प्रश्नके समाधान निमित्त प्रभु कहते हैं 'गोयमा' हे गौतम ! 'नाणी वि अण्णाणी वि' निरयगतिकजीव ज्ञानी भी होते हैं अज्ञानी भी होते हैं । 'तिन्नि नाणाहं नियमा, तिन्नि अन्नाणाई भयणाए' इनके मतिज्ञान, श्रुतज्ञान, और अवधिज्ञान ये तीनज्ञान तो नियमसे होते हैं, परन्तु - જ્ઞાનાકિનું નિરૂપણ કરાયું છે. હવે માકીના ગત્યાદિક ૨૦ વીશ દ્વારાના આશ્રય કરીને જ્ઞાનાદિનું નિરૂપણુ કરવા માટે પ્રથમ ગતિદ્વારથી નૈરયિક આદિ છવાનું અને જ્ઞાનાર્દિકનું सूत्र४२ निश्या ४२ . 'निरयगइया' नभनुं निश्य-तरम्भां गति गमन थाय छे ते ઔરયિક ગતિ કહેવાય છે એવા નર્કગામી જીવ જ્ઞાની હાય છે કે અજ્ઞાની હાય છે ? उत्तर- 'गोयमा' हे गौतम! 'नाणी चि अन्नाणी वि' निश्यगति व ज्ञानी प होय छे अने अज्ञानी थ| हाय है. तिन्नि नाणाईं नियमा तिन्नि अन्नाणाई भयणाए' तेमाने भतीज्ञान, श्रुतज्ञान भने अवधिज्ञान नियमथी होय छे भने અજ્ઞાન ભજનાથી હેાય છે. અર્થાત કાઇ કાઇ નરકગતિ જીવાને એ અજ્ઞાન હૈાય છે અને
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy