SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३५३ चन्द्रिका टीका श. ८ उ. २ सृ. ५ ज्ञानभेदनिरूपणम् श्रुतम् । द्वादशाङ्गसूत्र पर्यायार्थिकनयापेक्षया सादिश्रुतम् आदिसहितम्, सपवसितश्रुतम्, अन्तसहितं कथ्यते, द्रव्यार्थिकनयापेक्षया तु आद्यन्तरहितम् अनादि श्रुतम् अपर्यवसितश्रुतमुच्यते, अनेकस्थले यस्य पाठस्य पुनः पुनरुच्चारणं क्रियते तद् गमिकश्रुतं भण्यते, यथा 'उत्तराराध्ययनमुत्रे दशमाध्ययनगाथा - याम्–'समयं गोयम मा पमायए' इत्यस्य वारंवारमुच्चारणं क्रियते । गमिकश्रुतभिन्न शास्त्रम् अगमिकश्रुतमुच्यते यथा - आचाराङ्गादिकम् आचाराङ्गादिद्वादशाङ्गमन्त्रम् ( ११ अङ्गानि १ - दृष्टिवाद: ) अङ्गपविष्टश्रुतं निगद्यते । द्वादशाङ्गमुत्रभिन्न शास्त्रम् अङ्गवाश्रुतं कथ्यते । विस्तरो नन्दीचे द्रष्टव्यः ॥ ०५ ॥ नारकादिजीवगत्यादिद्वारवक्तव्यतामाह - इतः पू" समुच्चयजीव चतुर्विंशतिदण्डक - सिद्धेति पर्विशतिरूपैश्च दण्डकैः ज्ञानिनः अज्ञानिनश्च प्ररूपिताः, अथ तानेव गतीन्द्रियकायादिद्वारैः प्ररूपयितुमाह 'निरइयाणं भंते' इत्यादि । शास्त्र मिथ्याश्रत है । द्वादशाङ्गश्रुत पर्यायार्थिक नयकी अपेक्षा से सादिश्रुत कहा गया है । अर्थात् वह आदि सहित माना गया है । नामान्तर से इसे पर्यवसितश्रुत, अन्तसहितश्रुत भी कहा गया है । द्रव्यार्थिक नयकी अपेक्षासे यही श्रुत आदि अन्तरहित अनादिश्रुत अपर्यवसित श्रुत माना गया है । अनेक स्थलपर जिस पाठका बार २ उच्चारण किया जाता है वह गमिकश्रुत कहा जाता है । जैसे उत्तराध्ययनसूत्रमें दशवें अध्ययनकी गाथा में 'समयं गोयम ! मा पमायए' इसपाठका बार २ उच्चारण किया गया है । गमिकतसे भिन्नशास्त्र अगमिकत कहलाता है । जैसे आचाराङ्ग आदि द्वादशसूत्र अङ्गप्रविष्टश्रुत है. द्वादशांगसूत्र से भिन्न शास्त्र अङ्गबाह्यश्रुत कहा गया है विस्तार से वर्णन नंदीमुत्रमें कहा गया है सो वहांसे देखलेना चाहिये ॥ मु० ५ ॥ દ્વારા પેાતાની જુઠી કલ્પનાએથી કપેલ શ્રુત મિથ્યાશ્રુત છે દ્વાદશાંગક્રુતપયાકિ નયની અપેક્ષા સાÃિન કહેલ છે. અર્થાત− તેને આદિ સહિત માનેલ છે. નામાન્તરથી તેને સપ વસિતશ્રુત, અતસહિતશ્રુત પણ કહ્યું છે દ્રવ્યાર્થિક નયની અપેક્ષાએ તે જ શ્રુત આદિ અત રહિત-અનશ્ચિત અર્પવસિતદ્ભુત માનેલ છે અનેક સ્થળે જે પાઠને વારવાર ઉચ્ચાર કરાય છે તે મિકશ્રુત કહેવાય છે જેવી રીતે ઉત્તરાધ્યયન સૂત્રના દશમા અધ્યયનની ગાથામાં ' समयं गोयम मा पमायए ઉચ્ચારણુ કરેલ છે ગમિત શ્રુતથી જુદું શાસ્ત્ર અગમિતશ્રુત કહેવાય છે. જેવી રીતે આચારાગાદિ દ્વાદશસુત્ર અગપ્રવિષ્ટશ્રુત છે. દ્રાક્શાગસુત્રથી જુદું શાસ્ત્ર અગ માહ્યશ્રુત કહેવાય છે તેનુ વિતારથી વર્ષોંન નદીસૂત્રમા કહેલ છે તે તે ત્યાથી સમજી લેવુ સુ પ 'मे पाहता वारंवार
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy