SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २. ५ ज्ञानभेदनिरूपणम् उक्तञ्च - " ईहा अपोह वीमंसा, मग्गणा य गवेसणा, सण्णा, सईई पण्णा, सन् आभिणिवोहियात्ति" ॥१॥ विपरीतमतिरूपा बुद्धिः मत्यज्ञानमुच्यते, तस्यापि च अवग्रहादिचतुरवान्तरविंशतिभेदान् वर्जयित्वा ३४० - चत्वारिंशदधिकशतत्रयं भेदा भवन्ति । अथ श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तम्-१ अक्षरश्रुतम् २ अनक्षरश्रुतम् ३ संज्ञिश्रुतम् ४ अंस ज्ञिश्रुतम् ५ सम्यक् श्रुतम्, ६ मिध्याश्रुतम् ७ सादिश्रुतम्, ८ अनादिश्रुतम् ९ सपर्यवसितश्रुतम् १० अपर्यवसितश्रुतम् ११ गमिकश्रुतम्, १२ अगमिकश्रुतम् १३ अङ्गमविष्टम्, १४ अनङ्गप्रविष्टम् । तत्र श्रुतज्ञानावरणीयकर्म - क्षयोपशमजन्यं शास्त्रज्ञान श्रुतज्ञानमुच्यते । चरणकरणानुयोगः, धर्मकथानुयोगः, द्रव्यानुयोगः, गणितानुयोगश्च श्रुतज्ञानेऽन्तर्भवति । यस्य कदापि नाशो न भवति तद् अक्षरमुच्यते, जीवोपयोगस्वरूपत्वात् ज्ञानस्य नाशो न भवति, जीवस्या'ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई, मई पण्णा सव्वं आभिणिबोहिया ति ' ॥ विपरीत मतिरूप बुद्धिका नाम मत्यज्ञान कहा गया है । इस मत्यज्ञानके अवग्रहादिचारोंके ५-५ अवान्तर भेदोंको छोडकर ३४० भेद होते हैं । श्रुतज्ञानके १४ भेद हैं । जो इस प्रकारसे हैं १ अक्षर, श्रुत, २ अनक्षरश्रुत, ३ संज्ञिश्रुत, ४ असंज्ञिश्रुत, ५ सम्यक् श्रुत, ६ मिध्याश्रुत, ७ सादिश्रुत, ८ अनादिश्रत, ९ सपर्यवसितश्रुत, १० अपर्यवसितश्रुत, ११ गमिकश्रुत, १२ अगमिकश्रुत, १३ अङ्गप्रविष्ट १४ और अनङ्गपविष्ट । श्रुतज्ञानावरणीय कर्मके क्षयोपशमसे यह श्रुतज्ञान होता है। इसमें चरणकरणानुयोग, धर्मकथानुयोग, द्रव्यानुयोग और गणितानुयोग ये चार अनुयोग अन्तर्भूत होते हैं । जिसका कभी भी नाश नही होता हैं उसका नाम अक्षर ३५१ sar अपो वीसा इत्यादि. भति३प बुद्धिनु नाम भत्यज्ञान छे, मे भत्यज्ञानना અવગ્રહાદ્ધિ ચારેના પાંચ પાચ અવાન્તરભેદને છેડીને ૩૪૦ ભેદ થાય છે શ્રુતજ્ઞાનના ૧૪ ચૌદ ભેદ નીચે પ્રમાણે છે— ૧ અક્ષરશ્રુત, ૨ અનક્ષરશ્રુત, ૩ સનાિશ્રુત, ૪ અસનાિશ્રુત, ૫ સમ્યકૂશ્રુત, ૬ મિથ્યાશ્રુત, ૭ સાદિશ્રુત, ૮ અનાદ્યુિત, હું સયવસિતશ્રુત, ૧૦ અપર્યવસિતશ્રુત, ૧૧ ગમિકશ્રુત, ૧૨ અગમિતશ્રુત, ૧૩ અગપ્રવિષ્ટશ્રુત અને ૧૪ અન ગપ્રવિષ્ટશ્રુત શ્રુતજ્ઞાનાવરણીય કર્માંના ક્ષયેાપશમથી આ શ્રુતજ્ઞાન થાય છે તેમાં ચરણુકરણાનુયાગ, ધ કથાનુયાગ, દ્રવ્યાનુયાગ અને ગણિતાનુયાગ એ ચાર યાગ અંતર્ ભૂત થાય છે જેના કાઇ પણ વખતે નાશ થતે નથી તેનુ નામ અક્ષર છે. તે અક્ષર
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy