SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३३८ भगवतीसूत्रो मिथ्यादृष्टिस ज्ञिपञ्चेन्द्रियेभ्य उत्पद्यमानानां तु अपर्याप्तकावस्थायामपि भवप्रत्ययं विभङ्गज्ञानं भवति अतस्त्र्यज्ञानिनः केचन मत्यज्ञानिनः, श्रुताज्ञानिनः, अवध्यज्ञानरूपविभङ्गज्ञानिनः, इत्यभिप्रायेण तदुपसहरबाह-एवं त्रीणि अज्ञानानि भजनया इति, भजनया तेन केचित् द्वयज्ञानिनः केचित् व्यज्ञानिन इति । गौतमः पृच्छति"असुरकुमाराणं भ ते ! किं नाणी अन्नाणी?' हे भदन्त ! असुरकुमारा खलु कि ज्ञानिनो भवन्ति ? अज्ञानिना वा भवन्ति ? भगवानाह-'जहेव नेरइया तहेव तिन्नि नाणाणि नियमा, तिन्नि अन्नाणाणि भयणाए' हे गौतम ! यथैव नैरयिकाः प्रतिपादितास्तथैव असुरकुमारा अपि तेषां त्रीणि ज्ञानानि नियमात् नियमतोऽवश्यमेव भवन्ति, किन्तु त्रीणि अज्ञानानि भजनया-केचित् असुरकुमारा द्वयज्ञानिनो भवन्ति, केचिचामरकुमारास्त्र्यज्ञानिना भवन्ति इत्यथः, 'एवं जाव थणियकुमारा' एवम् असुरकुमारवदेव यावत् - नागकुमार – सुवर्णकुमार-विद्युत्कुमारा-ग्निकुमारकारणसे तीन अज्ञानों की भजना कही गई हैं । मत्यज्ञान श्रुताज्ञान और विभंगज्ञान ये तीन अज्ञान हैं। अब गौतम प्रभु से ऐसा पूछते है 'असुरकुमाराणं भंते ! किं नाणी अन्नाणी' हे भदन्त ! असुरकुमार क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? उत्तर में प्रभु कहते हैं 'जहेव नेरहया तहेव तिन्नि नाणाणि नियमा' हे गौतम ! जिस प्रकार से नैरयिक प्रतिपादित किये गये हैं उसी प्रकारसे असुरकुमार भी मतिज्ञान श्रतज्ञान और अवधिज्ञान इन तीन ज्ञानवाले तो नियम से होते हैं, परन्तु भजना से तीन अज्ञानवाले होते हैं-अर्थात् कोई २ असुरकुमार दो अज्ञान-मत्यज्ञान, ताज्ञानवाले होते हैं और कोई २ अमुरकुमार तीन अज्ञान-मत्यज्ञान श्रुताज्ञान और विभंगज्ञान बाले होते हैं । ‘एवं जाव थणियकुमारा' असुरकुमार जैसे ही यावत् ત્રણે અજ્ઞાનની ભજના કહેવામાં આવી છે. મત્યજ્ઞાન, શ્રુતજ્ઞાન અને વિર્ભાગજ્ઞાન એ त्रय मशान छे प्रश्न. 'असरकुमाराणं भंते किं नाणी अन्नाणी' 3 मापन् । मसुरशुभार ज्ञानी डाय छ २मज्ञानी ? 6 'जहेव नेरइया तहेव तिन्नि नाणाणि नियमा' रेशत रयितु प्रतिपान ४यु छ तवी ते मसुरभार પણ મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન એ ત્રણ જ્ઞાનવાળા નિયમથી હેય છે. પરંતુ ભજનાથી ત્રણ અજ્ઞાનવાળા હોય છે, અર્થત કઈ કઈ અસુરકુમાર બે અજ્ઞાન (મત્યજ્ઞાન અને કૃતાજ્ઞાન) વાળા હોય છે અને કઈ ગઈ અસુરકુમાર- મત્યજ્ઞાન, કૃતાજ્ઞાન અને वि अज्ञान से नए मशानवाणा डाय छे. 'एवं जाव थणियकुमारा' भसुरभाना માફક જ યાવત– નાગકુમાર, સુવર્ણકુમાર, વિદ્યુતકુમાર, અગ્નિકુમાર, દીપકુમાર,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy