SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२५ प्रमेयचन्द्रिका टीका श. ८उ.२ .४ ज्ञानभेदनिरूपणम् विभङ्गज्ञानम् अनेकविधं प्रज्ञप्तम्, तान्यज्ञाह-'तं जहा-गामसंठिए, आगरसंठिए, नगरसंठिए, णिगमसंठिए, जाव संनिवेसस ठिए, दीवसंटिए, समुद्दस ठिए, वाससंठिए' तद्यथा-ग्रामसंस्थितं ग्रामाकारम् विभङ्गज्ञानम्, आकरसस्थितं खनिकाकारं विभङ्गज्ञानम्, नगरस स्थितं नगराकारम् विभङ्गज्ञानम्, विपरीतम् अवधिज्ञान विभङ्गं तच्च तद् ज्ञानं च यद्वा-विरूपो भङ्ग:-अवधिभेदो विभङ्गः स चासौ ज्ञान चेति विभङ्गज्ञानम्, क्रूिद्धा भङ्गा-वस्तुविकल्पा यस्मिस्तत्, एवं यावत् - पदात्'खेड-कब्बड - मडम्ब - द्रोणमुह-पट्टणासम-संवाह' ग्रामाकरनगरनिगमखेट कर्वटमडम्ब द्रोणमुखपत्तनाश्रमसंवाह इत्येतेषां ग्रहणम्, तत् सन्निवेशसंस्थितम् संनिवेशाकारम् द्वीपसंस्थितं द्वीपाकारम्, समुद्रसंस्थितं समुद्राकारम् वर्षे विहे पण्णत्ते' हे गौतम ! विभंगज्ञान अनेक प्रकारका कहा गया है। 'तंजहा' जो इस प्रकारसे हैं गामसंठिए, आगरसंठिए नगरसंठिए, निगमसंठिए, जाव संनिवेससंठिए, दीवसंठिए, समुहसंठिए, वाससंठिए' ग्रामाकार विभङ्गज्ञान, खानके आकारका विभङ्गज्ञान नगराकार विभङ्गज्ञान, निगमाकार विभङ्गज्ञान खेटाकार, कटाकार, मडम्बाकार, द्रोणमुखाकार, पत्तनाकार, निगमाकार, आश्रमाकार, संवाहाकार सन्निवेशाकार, द्वीपाकार, समुद्राकार भरतक्षेत्रादि आकार । तात्पर्य इस कथनका यह है कि विभंगज्ञान इन सबको जानता है अतः इस अपेक्षा वह तत् तत् आकारवाला यहाँ प्रकट किया गया है। ज्ञान ज्ञेयके आकार हुए विना उस पदार्थको नहीं जान सकता है। ज्ञानका ज्ञेयाकार होना इसका अभिप्राय यही है कि वह उसे अपना विषय बनाता है । बौद्धोकी मान्यताके अनुसार ज्ञेयाकार होना ऐसा कथन यहां अभीष्ट नहीं है नहीं तो ज्ञानमें जडताका प्रसंग प्राप्त होगा अतः उस पदार्थको अपना विषय बनाना यही ज्ञानमें तत् तत् आकारता - मने प्रा२नु ४ा छ 'तंजहा' ते मा शत - गामसंठिए, आगरसंठिए, नगरसंठिए जाव सन्निवेससंठिए, दीवसंठिए, समुद्दसंठिए, वाससठिए' ગ્રામાકાર વિર્ભાગજ્ઞાન, ખાણના આકારનું વિભાગ જ્ઞાન નગરાકાર વિર્ભાગજ્ઞાન, भेट!२, ४.१२, भा२, द्रोणुभुमा२, पत्तना२, निगमा७२, माश्रमाકાર, સ વાહાકાર, સંનિષાકાર, દીપાકાર, સમુદ્રાકાર, અને ભરત ક્ષેત્રાદિ આકારનું વિર્ભાગજ્ઞાન છે. આ કથનને હેતુ એ છે કે વિર્ભાગજ્ઞાન આ દરેકને જાણે છે. તેથી જ તે તે આકારવાળું અહીં બતાવેલ છે. જ્ઞાન રોયના આકાર થયા વિના તે પદાર્થને જાણું શકતું નથી જ્ઞાનનું યાકાર થવું એને અભિપ્રાય એ છે કે તે તેને પિતાનો વિષય બનાવે છે. બૌદ્ધોની માન્યતાનુસાર યાકાર થવું એવું કથન અહીં ઈચ્છિતા નથી, નહીં તે જ્ઞાનમાં જડતાને પ્રસ ગ પ્રાપ્ત થાય એટલા માટે તે પદાર્થને પિતાનો વિષય બનાવવો એ જ જ્ઞાનમાં તે તે આકારપણું છે. એ જ વાત ટીકાકારે
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy