SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२४ भगवतीने मिथ्यादृष्टिभिः यथा नन्द्यां नन्दीमत्रे यावत्-एवमुक्तम्-स्वच्छन्दबुद्धिमतिविकल्पितं, तद्यथा-भारतं, रामायणमित्यादि, तत्र अवग्रहः, ईहा च बुद्धिः, अवायो धारणा च मतिः, स्वच्छन्देन स्वाभिमायेण तत्वतः सर्वज्ञकेवलिनिर्मिता र्थानुसारं विनैव बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं स्वबुद्धिनिर्मितं महाभारतरामायणादिचत्वारो वेदाः साङ्गोपाङ्गाः अङ्गैः षभिः, शिक्षा-कल्प-निरुक्त ज्योतिषव्याकरण-च्छन्दोभिः, उपाङ्गैश्च चतुर्भिायपुराणमीमांसाधर्मशास्त्रलक्षणैः सहिताः साङ्गोपाङ्गाः, तदेतत् श्रुताज्ञानमुच्यते । गौतमः पृच्छति-' से किं तं विभंगनाणे ? हे भदन्त ! अथ किं तत् कियत्प्रकारक विभङ्गज्ञानं भवति ? भगवानाह-'विभङ्गणाणे अणेगविहे पण्णत्ते' हे गौतम ! अन्नाणे' हे गौतम ! श्रुताज्ञान चार प्रकारका कहा गया है और वह चार वेदरूप है इन वेदोंका निर्माण अज्ञानी मिथ्यादृष्टियोंने किया है। जैसा कि नंदीसूत्र में कहा है कि अंगोंपाङ्ग सहित चारवेद श्रुताज्ञानरूप हैं। इनकी रचना स्वच्छन्द मति और बुद्धिसे की गई है । अवग्रह ईहा इनका नाम बुद्धि है अवाय और धारणा इनका नाम मति है । स्वच्छन्दता इनमें इसलिये कही गई है कि ये वास्तवमें सर्वज्ञ केवली भगवानद्वारा निर्मित अर्थ के अनुसार विना ही अपने विषयका निरूपण करती हैं । वेदोंके अंग ६ और उपाङ्ग चार हैं। शिक्षा, कल्प, निरुक्त, ज्योतिष, व्याकरण और छन्द ये ६ अंग, न्याय, पुराण, मीमांसा, धर्मशास्त्र ये चार उपाङ्ग हैं । इस प्रकारसे भारत रामायणादि चारवेद ताज्ञानरूप हैं । यह श्रुताज्ञानका वर्णन है। अब गौतम पूछते हैं 'से किं तं विभंगनाणे' हे भदन्त ! विभङ्ग ज्ञान कितने प्रकारका है ? उत्तर में प्रभु कहते हैं 'विभंगनाणे अणेगપ્રકારનું કહેલ છે અને તે ચાર વેદરૂપ છે જેમકે નંદીસૂત્રમાં કહ્યું છે કે અંગોપાંગ હિત ચાર વેદ કૃતાજ્ઞાનરૂપ છે અવગ્રહ, ઈહા એનું નામ બુદ્ધિ છે અવાય અને ધારણનું નામ મતિ છે. સ્વછંદતા તેમાં એટલા માટે કહેલ છે કે વારતવમાં સર્વ કેવળી ભગવાન દ્વારા નિર્દિષ્ટ અર્થ વિના પિતાના વિષયનું નિરૂપણ કરે છે વેદના અંગ છ અને ઉપાંગ ચાર છે. શિક્ષા, ક૫, નિરૂક્ત, જ્યોતિષ, વ્યાકરણ અને છંદ. એ છે અગ છે. ન્યાય, પુરાણ, મિમાંસા અને ધર્મશાસ્ત્ર એ ચાર ઉપાગ છે. તે જ રીતે ભારત रामायण, मा श्रुतासान३५ छे से किं तं विभंगनाणे मान विधान ८क्षा मार्नु छ ? 6- 'विभंगनाणे अणेगविहे पण्णत्ते' हे गौतम qिATHI
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy