SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे २८० यावत् - विकसन्तीं विषव्याप्तां कर्तुं प्रभुः समर्थः, किन्तु विषयमात्रमेतत् तेषां प्रतिपादितम्, नोचैव नैव खलु कदाचित् ते उरगजात्याशीकिपाः सम्पत्या जम्बूद्वीपप्रमाणमात्रां तनुं सम्प्राप्य विषव्याप्ताम् अकार्षुः कुर्वन्ति, करिष्यन्ति वा इति, 'मणुस्सजाइ आसी विसरस चि एवं चेच, 'नवरं समयखेमाणमेतं वदि विसेणं विसपरिगयं ऐसं तं चैव जान करेस्पति बाट, मनुष्यजात्याशीविषस्यापि एवश्चैव उरगजात्यागीविपस्येव विपस्य विपयव्यापनसामर्थ्यमव सेयम्, किन्तु नवरं विशेयस्तु समग्रक्षेत्रप्रमाणमात्रां समयक्षेत्र मनुष्यक्षेत्रलक्षणं प्रमाणमेव यात्रा इयत्ता यस्यास्ताम् सार्द्ध - यहीपप्रमाणाम् तनुम् विषेण विषपरिगतां विपत्वमासां शेषं तदेव पूर्ववदेव यावत् - विकसन्तीं विषेण व्याप्यमानां कर्तुं प्रभुः समर्थः, किन्तु बोदिविसेणं विसपरिगय, रेस तं चेक जाच करसंतिचा, इससूत्रपाठ द्वारा प्रकट की गई है । परन्तु उन उरगजातिके आशीविपोंके विषने अभीतक इतने बडे जबूद्वीप प्रमाण शरीरको न भूतकाल में कभी व्याप्त किया है, न वर्तमानमें वह व्याप्त करता है, और न भविष्यत् में वह उसे व्याप्त करेगा । ' मणुम्सजाइ आसोवितम्स वि एवंचे' मनुष्यजातिके विषके प्रभाव के विषय में भी ऐसा ही जानना चाहिये | 'नवरं समयखेत्तप्पमाणमेत्तं यदि विसेणं विमपरिणयं सेसं तं चैव जाव करेस्संति वा ४' किन्तु मनुष्यजातिके आशीविषोंका विष अपने प्रभाव से जिस शरीरको व्याप्त कर सकता है उस शरीरका प्रमाण ढाई द्वीपप्रमाण है । ढाई द्वीपका जितना प्रमाण कहा गया है उतना ही प्रमाण उस शरीरका है कि जिस शरीरको मनुष्यजातिके નથી, પરંતુ જ બુદ્રીપ પ્રમાણુ હાય છે એજ વાત " नवरं जंबुद्दीवप्पमाणमेत्तं वौदि विसेणं विसपरियं सेसं तं चेत्र जाव करेस्मंति वा ३' मा सूत्रपाठथी अगर કરેલ છે પરંતુ તે ઉગર જાતિના આશીવિષાના ઝેરે હજુ સુધી એટલા માટા જંમૃદ્દીપ પ્રમાણમાં ભૂતકાળમા કાઇ વખત વ્યાપ્ત કર્યુ નથી, વર્તમાનમાં વ્યાપ્ત કતું નથી અને ભવિષ્યમાં પણ વ્યાપ્ત કરશે નહીં. मणुस्स जाइ आसी विसस्सवि एवं चेत्र ' भनुष्य लतिना आशीविषाना जेरना सामर्थ्यांना विषयभां पशु तेर्वुन सभन्नपुं. नवरं समयखेत्तप्पमाणमेत्तं वौदिं विसेणं विसपरिययं सेसं तं चैव जात्र करिस्संति वा ४ मनुष्य लतिना खाशीविषोनु र पोताना प्रभावथी ने शरीरने વ્યાપ્ત કરી શકે છે. તે શરીરનુ પ્રમાણુ અઢી દ્વીપ પ્રમાણુ છે. એટલે કે અઢી દ્વીપનુ જેટલું પ્રમાણુ કહેલ છે તેટલું જ પ્રમાણુ તે શરીરનું છે કે જે શરીરને મનુષ્ય જાતિના 6
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy