SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३२ भगवतीसूत्रे यावत्-असत्यामृषामन:प्रयोगपरिणतानि वा ४, अथवा एकं सत्यमनःप्रयोगपरिणत वा, द्वे मृषामनःप्रयोगपरिणते वा, एवं द्विकसंयोगः, त्रिकसंयोगो भणितव्यः। अत्रापि तथैव यावत्, अथवा एकं व्यस्त्रस स्थानपरिणतं वा, एक चतुरस्रसंस्थानपरिणत चा; एकम् आयतसंस्थानपरिणत वा ॥ मु० २२ ॥ मनःप्रयोगपरिणत होते हैं तो क्या वे सत्यमनःप्रयोगपरिणत होते हैं, या असत्यमनःप्रयोगपरिणत होते हैं ?, या उभयमनःप्रयोगपरिणत होते हैं ? या अनुभयमनःप्रयोगपरिणत होते हैं ? (गोयमा) हे गौतम ! (सच्चमणप्पओगपरिणया वा जाव असचामोसमणप्पओगपरिणया वा ४, अहवा एगे सचमणप्पओगपरिणए, दो मोसमणप्प ओगपरिणया वा, एवं दुबासंयोगो, तियासंयोगो. भाणियव्वो एत्थ वि तहेव जाव अहया एगे तंससंठाणपरिणए वा, एगे चउरंजसंठाणपरिणए वा, एगे आययसंठाणपरिणए वा वे तीनां द्रव्य सत्यमनःप्रयोगपरिणत भी होते हैं यावत् असत्यामृषामन:प्रयोगपरिणत भी होते हैं। अश्वा एकद्रव्य सत्यमनःप्रयोगपरिणत होता और दूसरे दो द्रव्य कृपामन:प्रयोगपरिणत होते हैं । इसीतरहसे यहांपर भी द्विकसंयोग कहलेना चाहिये । यावत् अथवा एक द्रव्य व्यस्त्रसंस्थानरूपसे परिणत होता है, एकद्रव्य समचतुरस्रसंस्थानरूपसे परिणत होता है और एक आयतसंस्थानरूपसे भी परिणत होता है। હોય છે ? અગર અસત્યમનઃપ્રયોગ પરિણત હોય છે કે ઉભયમન પ્રયોગ પરિણત હોય छ ४ अनुमयमन:प्रयोग परिणत हाय छ ! उत्तर : (गोयमा) हे गौतम 'सच्चमणप्प ओगपरिणया वा, जाव असच्चमोसमणप्पओग. वा ४, अहवा एगे सच्चमणप्पओगपरिणए दो मोसमणप्पओगपरिणया वा, एवं दुया संयोगो, तिया संयोगो भाणियव्यो एत्थ वि तहेव जाव अहवा एगे तंससंठाणपरिणएवा, एगे चउरंससंठाणपरिणएवा, एगे आययसंठाणपरिणए वा' त ! यससमन પ્રવેગ પરિણત હોય છે યાવત અસત્યામૃષામન પ્રયોગપરિણત પણ હોય છે અથવા એક દ્રવ્ય સત્યમનઃ પ્રયોગ પરિત હોય અને બીજું દ્રવ્ય મૃષામનઃપ્રયોગ પરિત હોય છે. એજ રીતે અહીં પણ દ્વિક સંગ ત્રિકસ સમજી લેવા જ્યાં સુધી અથવા એક દ્રવ્ય રાસ્ત્રવિણ સસ્થાનરૂપથી પરિણત હોય છે, અને એક દ્રવ્ય સમ ચતુરસ (ચારખુણા વાળા) ચતુષેણસ સ્થાનરૂપથી પરિણુત હોય છે. અને એક આયત (લાંબુ) સંસ્થાનરૂપથી પરિણત હોય છે
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy