SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.८ उ.१ म.२२ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् २२९ अथ त्रीणि द्रव्याणि अधिकृत्य गौतमः पृच्छति-'तिन्नि भंते' इत्यादि। मूलम्-तिन्नि भंते ! दवा किं पओगपरिणया, मीसाप० वीससा प० ? गोयमा ! पओगपरिणया वा, मीसापरिणया वा, वीससारिणया वा १, अहवा एगे पओगपरिणए, दो मीसापरिणया २, अहवेगे पओगपरिणए दो वीससापरिणया ३, अहवा दो पओगपरिणया, एगे मोससापरिणए ४, अहवा दो पओगपरिणया एगे वीससा परिणया ५, अहवा एगे मीसापरिणए, दो वीससापरिणया ६, अहवा दो मीसा परिणया, एगे वोससापरिणए७, अहवा एगे पओगपणिरए एगे मीसापरिणए, एगे वीससापरिणया ८, जइ पओगपरिणया कि मणप्पओगपरिणया, वइप्पओगपरिणया, कायप्पओगपरिणया ? गोयमा ! मणप्पओगपरिणया वा, एवं एकगसंजोगो, दुयासंजोगो, तियासंजोगो भाणियवो जइ मणप्पओगपरिणया कि सच्चमणप्पओग परिणया वा ४ ? गोयमा ! सच्चमणप्पओगपरिणया वा जावअसच्चामोसमणप्पओगपरिणया वा ४, अहवा एगे सच्चमणप्पआगपरिणए, दो मोसमणप्पओगपरिणया वा, एवं दुया संजोगो तियासंजोगो भाणियो, एत्थवि तहेव जाव-अहवा एगे तंससंठाणपरिणए वा, एगे चउरंससंठाणपरिणए वा, एगे आययसंठाणपरिणए वा ॥ सू० २२ ॥ छाया-त्रीणि भदन्त ! द्रव्याणि किं प्रयोगपरिणतानि, मिश्रपरिणतानि, विसमा परिणतानि ? गौतम ! प्रयोगपरिणतानि वा, मिश्रपरिणतानि वा, 'तिन्नि भंते दवा किं पओगपरिणया' इत्यादि । सूत्रार्थ-(तिन्नि भंते ! दबा किं पओगपरिणया, मीसापरिणया) 'तिमि भंते दबा किं पओगपरिणया' इत्यादि सूत्रा- (तिन्नि भते दया कि पओगपरिणया, मीसा परिणया,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy