SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 1 भगवती सूत्रे २१४ परिणते०४ ? गौतम ! सत्यमनःप्रयोगपरिणते वा, यावत्-असत्यामृषामनः प्रयोगपरिणते वा, अथवा एक सत्यमनः प्रयोगपरिणतम्, एकं मृपामनः प्रयोगपरिणतम् १, अथवा एकं सत्यमनः प्रयोग परिणतम्, एक सत्यमृषामनः प्रयोगओगपरिणए किं सचमणप्पओगपरिणए ४) हे भदन्त ! यदि द्रव्य मनः प्रयोगपरिणत होते हैं तो क्या सत्यमनः प्रयोगपरिणत होते हैं ? या असत्यमनःप्रयोगपरिणत होते हैं ? या उभयमनः प्रयोगपरिणत होते हैं ? या अनुभयमनः प्रयोगपरिणत होते हैं ? (गोयमा) हे गौतम ! ( सचमणप्पगपरिणया वा, जाव असचामोसमणप्पओगपरिणया वा? अहवा एगे सचमणप्पओगपरिणए, एगे मोसमणप्पओगपरिणए १. अहवा एगे सचमणप्पओगपरिणए, एगे सच्चामोसमणप्पओगपरि ए२, अहवाएगे सच्चमणप्पओगपरिणए, एगे असच्चामोसमणप्पओगपरिणए ३, अहवा एगे मोसमणप्पओगपरिणए, एगे असच्चामो समण ओगपरिणए४, अहवा एगे मोसमणप्पओगपरिणए, एगे असच्चामोसमणप्पओगपरिणए५, अहवा एगे सच्चामोसम गप्प ओग परिणए, एगे असच्चामोसमणप्पओगपरि ६) वे द्रव्य सत्यमनःप्रयोगपरिणत भी होते हैं यावत् असत्यामृषामनः प्रयोगपरिणत भी होते हैं । अथवा एकद्रव्य सत्यमनः प्रयोगपरिणत होता है, एकमृषामनः प्रयोगपरिणत होता है । अथवा एक सत्यमनःप्रयोगपरिणत होता है और दूसरा सत्यमृषामनः प्रयोगपरिणत परिणए, किं सच्चमणप्पओगपरिणए ४ ? ) हे भगवन् ले ते द्रव्य भनप्रयोग પરિણત હોય તે શું સત્ય સનપ્રયાગ પરિણત હેાય છે કે અસત્ય મનપ્રયાગ પરિણત હાય છે ? અથવા મિશ્ર અર્થાત અને પ્રકારના મનપ્રયાગ પરિણત હાય છે. અથવા અનુભય પ્રયોગ परिष्युत होय छे? ' गोयमा !' हे गौतम! ( सच्चमणप्पओगपरिणया वा, जाव असच्चा मोसमणप्पओगपरिणया वा, अहवा एगे सच्च मणप्पओग परिणए एगे मोसमणप्पओगपरिणए १ अहवा एगे सच्चमणप्पओगपरिणए एगे सच्चामोसमण ओगपरिणए २, अहवा एगे सच्चमणप्पओगपरिणए एगे असच्चामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पओगपरिणए एगे असच्चामणप्पओग परिणए ४ अहवा एगे मोसमणप्पओगपरिणए एगे असच्चामोसमणपभोगपरिणये ५ अहवा एगे सच्चामोसमणप्पओगपरिणए एगे असच्चामोसमणप्पओगपरिणए ૬) તે દ્રશ્ય સત્યમન પ્રયાગ પરિણત હોય છે યાવતુ અસત્યમૃષામન પ્રયાગ પરિણત પણ હોય છે. અથવા એક દ્રશ્ય સત્યમનઃ પ્રયોગ પરિણત હોય છે. એક સૃષામન પ્રયાગ પરિણત હોય છે. અથવા એક સત્યમનઃ પ્રયાણ પરિણત હોય છે અને બીજું સત્યમૃષા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy