SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टोका श. ८ उ.१ स.१७ मूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १९५ कायप्पओगप० किं मणुस्साहारगमीसासरीर० ?' हे भदन्त ! यद् द्रव्यम् आहारकमिश्रशरीरकायपयोगपरिणत तत् किम् मनुष्याहारकमिश्रशरीरकायप्रयोगपरिणत भवति ? अमनुष्याहारकमिश्रशरीरकायमयोगपरिणतं भवति ? भगवानाह - ' एवं जहा आहारगं तहेव मीसगैपि निरवसेस भाणियव्यं' हे गौतम ! एवं यथा आहारकम्-आहारकशरीरविषये प्रतिपादित तथैव मिश्रकमपि - आहारकमिश्रशरीरविषयेऽपि निरवशेष भणितव्यम् प्रतिपत्तव्यम्, तथाच आहारकमिश्रशरीरकायप्रयोगपरिणतं द्रव्यं मनुष्याहारकमिश्रशरीरकायप्रयोगपरिणतं भवति, नो अमनुष्याहारकमिश्रशरीरकायप्रयोगपरिणतं भवतीत्याशयः । इति ५ पञ्चमो दण्डकः ॥ मृ० १७ ॥ इत्यादि । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि 'जइ आहारगमीसासरीरकायप्पओगपरिणए किं मणुस्साहारगमीसासरीरकायप्पओगपरिणए०? हे भदन्त ! जो द्रव्य आहारक मिश्रशरीरकायप्रयोग से परिणत होता है वह क्या मनुष्यके आहारकमिश्रशरीरकाय प्रयोगसे परिणत होता है ? या अमनुष्यके आहार कमिश्रशरीरकायप्रयोगसे परिणत होता है ? उत्तरमें प्रभु कहते हैं 'एव जहा आहारंगं तहेव मीसगंपि निरवसेसं भाणियव्वं हे गौतम ! जैसा आहारक शरीरके विषयमें कहा गया है उसी तरहसे आहारक मिश्रशरीरके विषयमें भी संपूर्ण कथन जानना चाहिये, तथाच आहारकमिश्रशरीरकाय प्रयोगपरिणतद्रव्य मनुष्यके आहारक मिश्रशरीरकाय प्रयोगसे परिणत होता है, अमनुष्यके आहारकमिश्रशरीरकाय प्रयोगसेपरिणत नहीं होता है । इस प्रकार यह पंचम दण्डक है । सू० १७॥ गौतम स्वामी प्रभ- 'जइ आहारग मीसा सरीरकायप्पओगपरिणए, कि मणुस्साहारगमीसासरीरकायप्पओगपरिणए.' हे महन्त ! ६०य माह।२४ મિશ્રશરીરકાયપ્રયોગથી પરિણત થાય છે ? તે શુ મનુષ્યના આહારક મિશ્રશરીરકાયપ્રયોગથી પરિણત થાય છે કે અમનુષ્યના આહારક મિશ્રશારીરકા પ્રયોગથી પરિણત થાય છે? उत्तर- 'एवं जहा आहारगं तहेव मीसगंपि निरवसेसं भाणियव्वं' હે ગૌતમ! આહારક શરીરના વિષે જેવું કથન કરવામાં આવ્યું છે, એજ પ્રમાણે આહારક મિશ્રશરીર વિષે પણ સમસ્ત કથન સમજવું એટલે કે આહારક મિશ્રશરીરકાયપ્રયોગ પરિણત દ્રવ્ય મનુષ્યના આહારક મિશ્રશરીરકા પ્રયોગથી પરિણત થાય છે, તે અમનુષ્યના આહારકમિશ્રશારીરકાયપ્રયોગથી પરિણત થતું નથી આ પ્રકારનું આ પાચમું ६४छ ।स. १७॥
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy