SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९४ . . . . . . . . . . भगवतीमत्रे संस्थाने एकविंशतितमे पदे प्रज्ञापनायाम् उक्त तथा अत्रापि यावत् ऋद्धिप्राप्ताहारकलब्धिमत्प्रमत्तसंयतसम्यग्दृष्टिपर्याप्तकसंख्येयवायुष्क - यावत् -मनु प्याहारकशरीरकायप्रयोगपरिणतं भवति, प्रथमयावत्पदेन ऋद्धिमाप्तयर्यन्तं ग्राह्यम् किन्तु 'नो अणिड्डिपत्तपमत्तसंजयसम्मदिद्विपज्जत्तगस खेज्जवासाउय - जाव - ५०' आहारकशरीरकायप्रयोगपरिणत द्रव्यं नो अनृद्धिप्राप्ता- हारकलब्धिमत्प्रमत्तसयत - सम्यग्दृष्टिपर्याप्तकसंख्येयवर्षायुष्क यावद अमनुष्याहारकशरीरकायप्रयोगपरिणत भवति, तथाचोक्तं प्रज्ञापनायाम् - 'गोयमा ! णो अमणुस्साहारगसरीरकायप्पओगपरिणए, मणुस्याहारगसरीरकायप्पओगपरिणए' इत्यादि । गौतमः पृच्छति- ' जई आहारगमीसासरीरसंस्थानमें इक्कीसवें २१ पदमें प्रज्ञापना सूत्र में कहा गया है उसी तरह से यहां पर भी जानना चाहिये । यावत् ऋद्धिमाप्त आहारक लब्धियुक्तप्रमत्तसंयतसाधु सम्यग्दृष्टि पर्याप्तक संख्यात वर्षकी आयुवाले यावत् मनुष्यके आहारक शरीरकाय प्रयोगसे वह द्रव्य परिणत होता है प्रथम यावत् शब्दसे ऋद्धि प्राप्त तकका पाठ ग्रहण हुआ है। 'नो अणिडिपत्तपमत्तसंजय सम्मदिट्टि पज्जत्तगसंखेजवासाउय जावप०' वह आहारकशरीरकाय प्रयोगपरिणतद्रव्य अनृद्धिप्राप्त, आहारक लब्धिसंपन्न, प्रमत्तसंयत (साधु) सम्यग्दृष्टि पर्याप्तक असंख्यातवर्षायुष्क यावत् अमनुष्य आहारकशरीरकाथ प्रयोगसे परिणत नहीं होता है। प्रज्ञापना ऐसा ही कहा है 'गोयमा' ! णो अमणुस्साहारग सरीरकायप्पओगपरिणए, मणुस्साहारगसरीरकायप्पओगपरिणए આહારક શરીરકાયપ્રયોગ પરિણત દ્રવ્ય વિષે સમજવું, તે કથન કક્ષા સુધી ગ્રહણ કરવું તે 'यावत्' ५४थी मतान्यु छ- " ऋद्धिमान (माडा२४ सब्धियुन) प्रमत्त सयत સાધુ સમ્યગદષ્ટિ પર્યાપ્તક સખ્યાત વર્ષના આયુવાળા યાવત મનુષ્યના આહારક શરીરકાયअये गथी ते द्रव्य परिणत थाय छ ५डेता यावत' ५६थी प्राप्त -तना पा8 ए थये। छे 'नो अणिडिपत्तपमत्तसंजयसम्मदिहि पज्जत्तगसंखेज वासाउय जाव परिणए ' ते मा.२४ १२:४५प्रयोगपरिणत ०५ मद्धिप्राप्त (A15२४ सनि રહિતી પ્રમત્ત સંત સાધુ સમ્યગૃષ્ટિ પર્યાપ્તક અસ ખ્યાત વર્ષના આયુવાળા યાવત અમનુષ્ય આહારક શરીરકાયપ્રયોગથી પરિણત થતું નથી. પ્રજ્ઞાપના સૂત્રમાં પણ એવુજ उखु छ । 'गोयमा! णो अमणुस्साहारगसरीरकायप्पयोगपरिणए, मणुस्साहारगसरीरकायप्पओगपरिणए' त्याहि ! गौतम! ते ६०५ ममनुष्यना मा8Rશરીરકાયમયેગ પણત હાતું નથી, પણ મનુષ્યના આહારકરીરકાયપ્રગપરિણત હેય છે.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy