SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ.१ सू. १३ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १६१ आहारकनिर्माणकाले आहारकमिश्रम् आहारकादौदारिके प्रवेशकाले च औदारिकमिश्रं भवति । इत्थमेव नारकदेवयोः पर्याप्तकेऽपि भवधारणीयादुत्तरवैक्रियनिर्माणकाले क्रियमिश्रं भवति इति विज्ञेयम् । एवं नदेव कायप्रयोगपरिणत द्रव्यं किम् ‘ओरालियमीसासरीरकायप्पओग०' औदारिकमिश्रशरीरकायप्रयोगपरिणतम् ? औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् कार्मणमिश्रं शरीरमेव कायस्तस्यप्रयोगः, औदारिकमिश्रशरीरस्य वा कायप्रयोगस्तेन परिणत यत्तथा । उक्तंच-" जोएण कम्मरणं आहारेई अणंतरं जीवो । तेणं परं मीसेणं जाव सरीरस्स निप्पत्ती ॥" छाया- योगेन कार्मणेन आहरति अनन्तरं जीवः । तेन परं मिश्रेण यावत शरीरस्य निष्पत्तिः ॥ आहारक बनाते समय आहारक मिश्र और फिर औदारिकमें आते समय औदारिकमिश्र होता है । नारक और देवोंके पर्याप्तमें भवधारणीयसे उत्तर वैक्रिय करते समय वैक्रिय मिश्र होता है । ओरालिय मीसा सरीरकाय० ' इसका भाव यह है कि जव औदारिकशरीर उत्पत्तिके समयमें अपूर्णावस्थामें कार्मणशरीरके साथ मिश्र होता है तब वही शरीर औदारिकमिश्र शरीर कहलाता है औदारिक मिश्रशरीररूप कायके प्रयोगसे अथवा औदारिक मिश्रशरीरके कायमयोगसे परिणत जो द्रव्य है वह औदारिक मिश्रशरीर कायप्रयोग परिणत द्रव्य है । कहा भी है 'जोएण' इत्यादि । परभवमें उत्पत्तिके समयमें विग्रहगतिमें जीव प्रथम कार्मण योगद्वारा आहार ग्रहण करता है इसके बाद जबतक शरीर पर्याप्ति पूर्ण नहीं होती है तबतक वह औदारिक मिश्रयोगद्वारा आहार करता है। આહારકમિશ્ર અને પાછા ઔદારિકમા આપતી વખતે દારિકમિશ્ર થાય છે. નારક અને દેવના પર્યાપ્તi ભવધારણયથી ઉત્તર ક્રિય કરતી વખતે વૈક્રિયમિશ્ર થાય છે. 'ओरालियमीसासरीरकाय.' मासूत्राशना लावार्थ नीय प्रमाणे छ त्यत्तिना समये અપૂર્ણાવસ્થામાં જ્યારે દારિક શરીર કાર્માણશરીરની સાથે મિશ્ન હોય છે, ત્યારે તે શરીરને ઔદારિકમિશ્રશરીર કહેવોય છે. આ દારિકમિશ્ર શરીરના કાયપ્રગથી પરિણત જે દ્રશ્ય છે, તેને ઔદારિકમિશ્રશરીર કાયપ્રયોગપરિણત કહે છે તે ઔદારિક મિશ્રકા પ્રયોગ અપર્યાપ્તક જીવમાજ સંભવી શકે છે. उधु पर छ-'जोएण' त्याहि પરભવમાં ઉત્પત્તિના સમયે વિગ્રહગતિમાં જીવ પહેલા કામયોગદ્વારા આહાર પ્રહણ કરે છે. ત્યારબાદ ઑસુધી શરીર પર્યાપ્તિ પૂર્ણ થતી નથી ત્યા સુધી તે ઔદારિક
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy