SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५८ भगवतोमुत्रे मृपामनःप्रयोगपरिणत द्रव्यम् आरम्भमृषामनःप्रयोगपरिणत वा भवति, अनारम्भमृषामनः प्रयोगपरिणत वा भवति, संरम्भमृपामनःप्रयोगपरिणत वा भवति, असंरम्भमृषामनःपयोगपरिणत वा भवति, समारम्भमृपामनःपयोगपरिणत वा भवति, असमारम्भमृषामनः प्रयोगपरिणत वा भवति, इति भावः ‘एवं सञ्चामोसमणप्पओगपरिणयेण वि, एवं असञ्चामोसमणप्पओगपरिणएणवि' एवं सत्यमृषासनःप्रयोगपरिणतेनापि उपयुक्ताःपडालापकाः वक्तव्याः, एवम् असत्यामृपामनःप्रयोगपरिणतेनापि षडू आलापकाः । वक्तव्याः गौतमः पृच्छति- 'जइ चइप्पओगपरिणए कि सच्चबइप्पओगपरिणए, मोसवयप्पओगपरिणए० ?' यर्दै तरह से सत्यको लेकर अभिलाप कहे गये हैं, उसी प्रकार से मृषा को लेकर भी अमिलाप करना चाहिये । तथा च-मृषामनःप्रयोग परिणत जो द्रव्य होता है वह आरंभमृषामनः प्रयोग परिणत भी होता है, या अनारंभमृषामनः प्रयोग परिणत भी होता है, या संरंभमृषामनः प्रयोगपरिणत होता है, असंरंभमृषामनः प्रयोग परिणत होता है । समारंभमृषामनःप्रयोगपरिणत होता है या असमारंभमृषामनः प्रयोगपरिणत होता है । 'एवं सच्चामोसमणप्पओगपरिणए वि, एवं असचामोसमणप्पओगपरिणए वि' इसी तरहसे ६ आलापक सत्यामृषामनःप्रयोगपरिणतके साथ भी कहना चाहिये और असत्यामृषाःमनप्रयोगपरिणतके साथ भी कहना चाहिये । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'जइवइप्पओगपरिणए किं सच्चवइप्प ओगपरिणए, मोसवइप्पीगपरिणए०' हे अदन्त ! जा द्रव्य वचः મૃષામનઃ પ્રગપરિણત જે દ્રવ્ય વિષે પણ અભિલાપ સમજવો. જેમકે મૃષામન પ્રોગપરિણત જે દ્રવ્ય હોય છે, તે આરંભ મૃષામન પ્રયોગપરિણત પણ હોય છે, અનારંભ મૃષામનઃ પ્રયોગપરિણત પણ હોય છે, સંરભમૃષામન પ્રગપરિણત પણ હોય છે, અસંરભ ઋષામનઃ પ્રગપરિણત પણ હોય છે. સમારભમૃષામનઃ પ્રયોગપરિણત પણ હોય છે અને અસમારંભ મૃષામનઃ પ્રયોગપરિણત પણ खीय छे. एव सच्चामोसमणप्पओगपरिणए वि, एवं असच्चामोसमणप्पोगपरिणए वि. આ પ્રકારના ૬ આલાપક સત્યામૃષામન પ્રયોગપરિણત સાથે પણ કહેવા જોઈએ અને અસત્યામૃષામનઃ પ્રગપરિણતની સાથે પણ કહેવા જોઈએ. गौतम २वामीन। प्रश्न-'जइ वइप्पभोगपरिणए कि सच्चवइप्पओगपरिणए, मोसवइप्पओगपरिणए. हे मान्न ! मे द्रव्य क्यनप्रयोगपरियत डाय छ ? તે શું સત્ય વચન પ્રયોગ પરિણત હોય છે? કે મૃષા વચન પ્રયોગ પરિણત હોય છે.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy