SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ. १ सृ. १३ सूक्ष्मपृथ्वीकाय स्वरूपनिरूपणम् १५३ कायप्पओगपरिणए वा' हे गौतम प्रयोगपरिणत द्रव्यं मनःप्रयोगपरिणत' वा, वचःप्रयोगपरिणतं वा, कायप्रयोगपरिणतं वापि भवति, तत्र मनोवर्गणाद्रव्यं पर्यादाय मनोयोगेन मनस्तया परिणामिताः द्रव्यपुद्गलाः मनःप्रयोगपरिणताः उच्यन्ते, भाषाद्रव्यं पर्यादाय वचनयोगेन भाषारूपेण परिणम्य वहिर्निःसार्यमाणा द्रव्यपुद्गलाः वाकप्रयोगपरिणता उच्यन्ते, काययोगेन पर्यादाय औदारिकादिशरीररूपेण परिणामिता द्रव्यपुद्गलाः कायमयोगपरिणता उच्यन्ते इति भावः । गौतमः पृच्छति - 'जइ मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए, मोसमणपओगप०, सच्चामोसमणप्पओग०, असच्चामोलमणप्पओग० ' हे भदन्त ! यद् द्रव्यं मनःमयोगपरिणतं तत् किं सत्यसनः प्रयोगपरिणतं भवति, मृषामनःप्रयोगपरिणए वा, कायप्पओगपरिणत वा' प्रयोगपरिणत वह द्रव्य मनःप्रयोग परिणत होता है, या वचनमयोगपरिणत होता है, काय प्रयोगपरिणत होता है । सनोवर्गणारूप द्रव्यको ग्रहण करके मनोयोगद्वारा मलरूप से परिणाम को प्राप्त हुए द्रव्यपुद्गल मनःप्रयोगपरिणत कहे जाते हैं । भाषाद्रव्यको ग्रहण करके वचनरूपयोग द्वारा भाषाके रूपमें परिणमा कर बाहर निकाले गये द्रव्यपुद्गलवारुमयोगपरिणत कहे जाते हैं । काययोग से शरीरवर्गणाको ग्रहण करके औदारिक आदि शरीररूप से परिणामको प्राप्त कराये गये जो द्रव्यपुद्गल हैं वे कायप्रयोगपरिणत पुद्गल द्रव्य कहे जाते हैं । अथ गौतमस्वामी प्रभु से पूछते हैं 'जह मणप्पओगपरिणए किं सचमणप्पओगपरिणए, मोसमणप्पओगपरिणए सच्चामोसमणप्पओगपरिणए, असच्चामोस मणप्पओगपरिणए०' हे भदन्त ! जो द्रव्य मनःप्रयोगपरिणत कहा गया है वह क्या सत्यमनःप्रयोगपरिणए वा, कायप्पओगपरिणए वा' प्रयोगपरिणत ते द्रव्य भनः प्रयोगपति પણ હાય છે, વચન પ્રયાગપરિણત પણ હોય છે અને કાય પ્રયાગપરિજીત પણ હેાય છે મનેાવણારૂપ દ્રવ્યને ગ્રહણ કરીને મનેયાગ દ્વારા મનરૂપે પરિણમન પામેલા દ્રવ્ય પુદ્ગલને મન: પ્રયાગપરિણત કહે છે. ભાષાદ્રવ્યને ગ્રહણુ કરીને વચનરૂપ ચાગ દ્વારા ભાષારૂપે પરિણમાવીને ખહાર કાઢવામા આવેલા દ્રવ્યપુદ્ગલેન વચનપ્રયાગ પરિણત કહે છે. કાયયેાગથી શરીરવાને ગ્રહણ કરીને ઔદારિક આદિ શરીરરૂપે પરિણમન પામેલા દ્રવ્યપુદ્ગલેાને કાય પ્રયાગપરિણુત પુદ્ગલદ્રવ્ય કહે છે गौतम स्वाभीने प्रश्न- 'जइ मणप्पओगपरिणए किं सच्चमणप्पगपरिणए, मोसमणप्पओगपरिणए, सच्चा मोसमणप्पओगपरिणए, असच्चामो समणप्पओग परिणंए०' हे लहन्त ले द्रव्य भनः प्रयोगयरित होय, तो शु ते सत्य भनः
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy