SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ • भगवतोमुत्रे 'एगिंदियमीसापरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ?' हे भदन्त ! एकेन्द्रियमिश्रपरिणता खलु पुद्गलाः कतिविधाः प्रज्ञप्ताः ? भगवानाह - 'गोयमा ! एवं जहा पओगपरिणएहिं नव दंडगा भणिया, एवं मीसापरिणएहिं वि नव दंडका भाणिवा' हे गौतम! एवं यथाप्रयोगपरिणतैः पुद्गलैः नवदण्डगा भाणिताः, एवं मिश्रपरिणतैरपि पुद्गले सूक्ष्मवादरपर्याप्तकापर्याप्तकविषयाः नव दण्डका भणितव्याः, 'तहेव सव्र्व्वं निरवसेस, नवरं अभिलावो मीसापरिणया भाणियच्च तथैव प्रयोगपरिणतपुद्गलवदेव सर्व निरवशेषम् अखिलं मिश्रपरिणत पुद्गलविषयेऽपि बोध्यम्, किन्तु नवरं विशेपस्तावत् प्रयोगपरितापेक्षया मिश्रपरिणतेषु 'मिश्रपरिणताः' इति अभिलाप:-आलापकः, मित्रऔर पंचेन्द्रिय मिश्रपरिणत । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'एगिदियमीसापरिणयाणं भते ! पोग्गला कइविहा पण्णत्ता' हे भदन्त ! एकेन्द्रियमिश्र परिणत पुद्गल कितने प्रकारके कहे गये हैं ? उत्तरमें प्रभु कहते हैं 'गोमा !' हे गौतम! 'एवं जहा पओगपरिणएहिं नव दंडगा भणिया, एव मीसा परिणएहिं विनवदंडगा भाणियव्वा' जिस प्रकार से प्रयोगपरिणत पुद्गलों को लेकर नौदण्डक कहे गये हैं इसी तरहसे मिश्र परिणत पुद्गलों को लेकर भी सूक्ष्म, बादर, पर्याप्तक, अपर्याप्तक विषयवाले नौदण्डक कहना चाहिये । 'तहेव सव्वं निरवसेसं, नवरं अभिलावो मीसांपरिणया भाणियन्वं' प्रयोगपरिणतपुद्गलोंकी तरहसे ही मिश्रपरिणत, पुद्गलोंके विषय में भी सबकथेन जानना चाहिये किन्तु प्रयोगपरिणतपुद्गलों की अपेक्षा मिश्रपरिणत पुद्गलोंके अभिलापमें 'मिश्रपरिणत' ऐसा शब्द जोडकर मिश्रपरिणतपुद्गल संबंधी अभि १३० गौतम स्वाभीने प्रश्न- 'एगिंदिय मीसापरिणयाणं भंते! पोग्गला कइ विहा पण्णत्ता ?' डे लहन्त । योडेंन्द्रिय विश्रयवियत युगसोना डेटा अमर छ ? उत्तर- 'एव जहा पओगपरिणएहिं नव दंडगा भणिया, एवं मीसापरिणपूर्ति विनव दूंडगा भाणियन्ना' हे गौतम! ? शते प्रयोगधरियत पुढगसोनी અપેક્ષાએ નવ દડકા કહેવામાં આવ્યા છે, એ જ પ્રમાણે મિશ્રપરિષ્કૃત પુદગલાની અપેક્ષાએ પણ સુક્ષ્મ, ખદર, પર્યાપ્તક અને અપર્યાપ્તક વિષયવાળા નવ દંડક કહેવા જોઇએ. ' तहेव सव्वं निरवसेस, नवरं अभिलावो मीसापरिणया भाणियव्वं ' પ્રયાગરિજીત પુદગલાના જેવું જ ખધુ કથન મિશ્રપરિણુત પુદગલે વિષે પણ સમજવું. પરન્તુ પ્રયેાગપરિણન પુદગલાના જે અભિલાપેા કહ્યાં છે, તે અભિલાપેામાં ‘પ્રચાગરિજીત પુદ્ગલા’ને બદલે ‘મિશ્રપરિણત પુદગલે' એવા શબ્દનો પ્રયાગ કરીને મિશ્રપદ્યુિત પુદગલે વિષેના અભિલાપ કહેવા જોઇએ. C
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy