SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. १ स. ९ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् ११९ यावत्-चक्षु-ण-जिहा-स्पर्शेन्द्रियप्रयोगपरिणता अपि ते वर्णतः कालवर्णपरिणता अपि यावत् नीलादिवर्णपरिणता अपि, गन्धतः सुरभ्यादिगन्धपरिणता अपि, रसतस्तिक्तादिरसपरिणता अपि, स्पर्शतः कर्कशादिस्पर्शपरिणता अपि, संस्थानतः परिमण्डलादिसंस्थानपरिणता अपि भवन्ति । इति अष्टमो दण्डकः ८॥ ___ अोन्द्रियवर्णादिद्वारे त्रयोदशाधिकसप्तशते (७१३) न्द्रियाणां वर्ण-गन्धरस-स्पर्श-संस्थानाख्यपञ्चविंशतिसंख्यकभेदैर्गुणने ७१३ ४ २५ = १७८२५) पञ्चविंशत्यधिकाष्टशतोत्तरसप्तदशसहस्राणि वर्णादयो भवन्ति इति-मू० ९॥ अथ शरीरेन्द्रियवर्णादिनामकं नवमं दण्डकमाह-'जे अपज्जत्त' इत्यादि । मूलम्-जे अपजत्तसुहृमपुढविकाइयएगिदियओरालियतेयाकम्माफासिंदियपओगपरिणया ते वण्णओ कालवन्नपरिणयावि जाव आययसंठाण० । जे पज्जत्तसुहमपुढवि० एवं चेव । एवं चक्षुइन्द्रिय, घ्राणइन्द्रिय, जिहाइन्द्रिय एवं स्पर्शनइन्द्रिय इन पांच इन्द्रियोंके प्रयोगसे परिणत हुए कहे गये हैं वे वर्णकी अपेक्षासे कालेवर्णरूपसे परिणत भी होते हैं, यावत् नीलादि वर्णरूपसे परिणत भी होते हैं, गंधकी अपेक्षासे वे सुरभिगंधरूपसे और दुरभिगंधरूपसे परिणत भी होते हैं, स्पर्श की अपेक्षासेवे कर्कश आदि स्पर्श रूपसे परिणत भी होते हैं, तथा संस्थानकी अपेक्षासे वे परिमंडल आदि संस्थानकेरूपसे परिणत भी होते हैं । इसप्रकारसे यह आठवां दण्डक कहा गया है । इन्द्रियवर्णादि द्वारवाले इस आठवें दण्डकमें इन्द्रियवर्णादिकोंके भेद १७८२५ हैं ऐसा कहा गया है जो इस प्रकारसे जानना चाहिये ७१३ इन्द्रियोंके साथ ५वर्ण, २गंध, परस, ८स्पर्श और ५ संस्थान इन पचीस भेदोंका गुणा किया गया है अतः पूर्वोक्त संख्या निष्पन्न हो जाती है ॥ सू. ९॥ પ્રગથી પરિણત થયેલા કહ્યાં છે, તેઓ વર્ણની અપેક્ષાએ કાળાથી લઈને સફેદ પયંતના પાંચે વર્ણરૂપે, ગંધની અપેક્ષાએ સુરભિગ ધ અને દુર્ગ ધરૂપે, રસની અપેક્ષાએ તિકતાદિ પાંચ રસરૂપે, સ્પર્શની અપેક્ષાએ કર્કશ આદિ આઠ સ્પર્શરૂપે અને સ સ્થાનની અપેક્ષાએ' પરિમંડલથી લઇને આયત પર્યન્તના સંસ્થાનરૂપે પરિણમે છે. આ પ્રકારના ઈન્દ્રિયવર્ણાદિકના કુલ ૧૭૮૨૫ ભેદ બતાવ્યા છે. તે ભેદે નીચે પ્રમાણે જાણવા- ૭૧૩ ઇન્દ્રિયની સાથે પાચં વર્ણ, ૨ ગંધ, પાચ રસ, ૮ સ્પર્શ અને પાચ સ સ્થાન, એ રીતે કુલ ૨૫ ભેદાનો ગુણાકાર કરવાથી ૧૭૮૨૫ ભેદ થઈ જાય છે. | સૂ. ૯ છે
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy