SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ. १ सू० ६ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् एकषष्ट्यधिकशतजीवभेदेषु विंशतिम् एकेन्द्रियभेदान, षट् च विकलेन्द्रिय भेदान् वर्जयित्वा अवशिष्टानाम् १३५ पञ्चत्रिंशदधिकशतजीव भेदानाम् प्रत्येकं पञ्च पञ्च इन्द्रियाणि इति ६७५ पञ्चसप्तत्यधिकषट्शतानि इन्द्रियाणि, एकेन्द्रियाणां विंशतिभेदानाम् २० विंशतिरिन्द्रियाणि त्रयाणां विकलेन्द्रियाणाम् पभेदानाम् १८ अष्टादश इन्द्रियाणि सर्वसंमेलनेन त्रयोदशाधिकसप्तशतानि ( ७१३) इन्द्रियाणि भवन्ति ॥ सू० ५|| अथ शरीरेन्द्रियनामकं पञ्चमं दण्डकमाह - 'जे अपज्जत' इत्यादि । मूलम् -'जे अपज्जत्तसुहुमपुढ विकाइय एगिंदियओरालियतेयकम्मासरीरप्पओगपरिणया ते फासिंदियपओगपरिणया । जे पज्जत्तसुहुम एवं चेव बायर · अपज्जन्ता एवं चेव । एवं पज्जतगा वि । एवं एएणं अभिलावेणं जस्स जइंदियाणि सरीराणि य ताणि भाणियवाणि, जाव- जे य पज्जत्तसबह सिद्धअणुत्तरोववाइय- जाव-- देवप चिंदियवेव्विय तेयाकम्मासरीरपओगपरिणया ते सोइंदियचक्खिदिय जाव फासिंदियपओगपरिणया (दंडगा ५) सू. ६ ॥ से एकेन्द्रियके बीस २० भेदोंकों और विकलेन्यिके ६ भेदोंको कम करके बाकी के बचे हुए १३५ जीव भेदो में से प्रत्येक जीव के साथ ५ इन्द्रियोंसे गुणा करने पर ६७५ इन्द्रियाँ हो जाती हैं । इनमें एके न्द्रियके २० भेदोंकी २० इन्द्रियोंको और विकलेन्द्रियोंके ३ तीन भेदों की १८ इन्द्रियोंको मिलाने से सब इन्द्रिया ७१३ हो जाती हैं || सू. ५|| ૧૩૫ જીવભેદેશમા પ્રત્યેક છત્રને ૫ ઇન્દ્રિયા હાય છે માટે ૧૩૫ જીવભેદેની ૬૭૫ ઇન્દ્રિયા થાય છે તેમા એકેન્દ્રિયાના ૨૦ ભેદાની (પૃથ્વીકાયિક આદિ પાંચ એકેન્દ્રિયના સક્ષ્મ, ખાદર, પર્યાપ્ત અને અપર્યાપ્ત એવા ચાર, ચાર ભેદ હોવાથી કુલ ૨૦ ભેદ થાય છે) ૨૦ ઇન્દ્રિયાને દ્વીન્દ્રિયના બે ભેદેશની ૪ ઇન્દ્રિયાન, ત્રીન્દ્રિયના બે ભેદેશની (પર્યાપ્ત અને અપર્યાપ્ત ભેદાની) ૬ ઇન્દ્રિયાને અને ચતુરિન્દ્રિયના બે ભેદેની આઠ ઇન્દ્રિયાને આ રીતે વિકલેન્દ્રિયની ૧૮ ઇન્દ્રિયાને—ઉમેરવાથી કુલ ૭૧૩ ઇન્દ્રિયા થાય છે. ા સૂપડા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy