SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ८०८ भगवतीसूत्रो अजीवतया पनवेमि' तत्र खलु पञ्चास्तिकायेषु मध्ये अहं चतुरः अस्तिकायान अजीवकायान अजीवतया प्रज्ञापयामि 'तहेव जाव एगं च णं अहं पोग्गलस्थिकायं रूविकायं अजीवकायं पनवेमि' तथैव यावत्, यावत्पदेन तद्यथा-धर्मास्तिकायम्, अधर्मास्तिकायम्, आकाशास्तिकायम्, पुद्गलास्तिकायम्, एकं च खलु जीवास्तिकायम् अरूपिकायम्, प्रज्ञापयामि, तत्र खलु चतुरः अस्तिकायान् अरूपिकायान् प्रज्ञापयामीति । एकं च खलु अहं पुद्गलास्तिकाय रूपिकायम अजीवकाय प्रज्ञापयामि । 'तए णं से कालोदाई समणं भगवं महावीरं एवं ग्रहण हुआ है । 'तत्थ णं अहं चत्तारि अत्थिकाए अजीवकाए अजीवतया पनवेमि' इनमें जो धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय एवं पुद्गलास्तिकाय ये चार अस्तिकाय हैं, ये अजीवकाय हैं और इन्हें हमने अजीवरूप से प्रतिपादित किया है। तात्पर्य कहने का यह है कि अस्तिकाय पांच कहे गये हैं- सो इनमें से 'अजीवकाया धर्माधर्माकाशपुद्गला' धर्मास्तिकाय-आदि चार अस्ति काय अजीवकायरूप हैं। अतः ये अजीवरूप से प्रतिपादित हुए हैं। 'तहेव जाव एगंच णं अहं पोग्गत्थिकायं रूविकाय पनवेमि' तथा जो पुद्गलास्तिकाय है वह अजीवकाय होते हुए भी रूपिकायरूप है-शेप तीन अस्तिकाय रूपिकायरूप नहीं हैं अरूपिकायरूप हैं। इसी तरह से जीव भी अरूपिकायरूप हैं। क्योंकि मूलतः इन सब अरूपिकायों में रूपादि पुद्गल के गुण नहीं पाये जाते हैं। 'तए णं से कालोदाई समणं भगवं महावीरं एवं वयासी' इसके बाद उस 'तत्थण अह चत्तारि अस्थिकाए अजीवकाए अजीवतया पनवेमि' तेभाना ધમસ્તિકાય, અધમસ્તિકાય, આકાશારિતકાય અને પગલાસ્તિકાય, એ ચાર અસ્તિકા અછવકાય છે, તેથી તેમનું મે અવરૂપે પ્રતિપાદન કર્યું છે કહેવાનું તાત્પર્ય એ છે કે मस्तिय पांय या छे. तमांथा 'अजीवकाया धर्माधर्माकाशपुदगला: धारिताय આદિ ચાર અસ્તિકાય અછવકાયરૂપ છે, તેથી તેમનું અજવરૂપે પ્રતિપાદન કરાયુ છે 'तहेव नाव एग च ण अह पोग्गलत्थिकाय रूविकाय पन्नवेमि' तथा ने પુદગલાસ્તિકાય છે તે અવકાય તેવા છતા પણ રૂપી કાયરૂપ છે, બાકીના ત્રણ અસ્તિકાય રૂપી કાયરૂપ નથી- પણ અરૂપી કાયરૂપ છે. એ જ પ્રમાણે જીવ પણ અરૂપીકાયરૂપ છે કારણ કે મૂવત: આ બધા અરૂપીકામાં રૂપાદિ પુદ્ગલના ગુણ રહેલા. हाता नया 'तरण से कालोदाई समण भगव महावीरं एव वयासीત્યારબાદ કાલેદયીએ શ્રમણ ભગવાન મહાવીરને આ પ્રમાણે પ્રશ્ન પૂછ–
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy