SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ ७९२ भगवती सूत्रे काय, अधम्मत्थिकाय, आगासत्थिकाय, जीवत्थिकाय' तद्यथा-धर्मास्तिकायस्, अधर्मास्तिकायम्, आकाशास्तिकायम्, जीवास्तिकायम् । 'एग चणं समणे णायपुत्त्रे प्रोग्गलस्थिकाय रूविकाय अजीवकाय पण्णवेइ' एकं च खलु श्रमणो ज्ञातपुत्रः पुद्गलास्तिकायम् रूपिकायम् अजीवकार्य प्रज्ञापयति, ' से कहमेयं मन्ने एवं ?' तत् कथमेतत् एवं मन्यामहे ? कया रीत्या खलु श्रमणज्ञातपुत्रेण afraorder धर्मातिकायादीन सत्य मन्यामहे ? | 'तेणं कालेणं तेणं समरणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोमढे' तस्मिन् काले, तस्मिन समये अन्यतीर्थिकानां परस्परवार्तालापसमये खलु श्रमणो भगवान महावीरः यावत् - राजगृहे नगरे गुणशिलके चैत्ये= उद्याने समवसृतः, 'जाव हैं 'धम्मत्थिकाय, अधम्मत्थिकार्य आगासत्धिकार्यं जीवत्थिकार्य' धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय और जीवास्तिकाय 'एग चणं समणे णायपुत्ते पोग्गलस्थिकायं खविकार्य अजीव काय पण्णवेड' उन्हीं भ्रमण ज्ञातपुत्रने एक पुद्गलास्तिकायको जो कि रूपिकाय है अजीवाय कहा है । 'से कहसेयं सन्ने एवं' श्रमण ज्ञातपुत्र महावीरके द्वारा इस तरह ऊपर वर्णितरूपसे धर्मास्तिकाय आदिकोंका जो वर्णन किया गया है उसे हमलोग किसरीतिले सत्य मानें । 'तेणं कालेणं तेणं समरणं समणे भगवं महावीरे जाव गुणसिलएचेsए समोसढे' उसीकालमें और उसी समय से श्रमण भगवान् महावीर यावत् गुणशिलक उद्यानमें पधारे अर्थात् जब इस प्रकारका वार्तालाप उन अन्यतीर्थिकजनोंमें हुआ था ठीक उसी समय श्रमण भगवान् महावीर गुणशिलक उद्यानमें जो कि उन अन्यतीर्थिकों के मयीठाय ४ह्या छे ‘धम्मत्थिकार्य, अधम्मस्थिकाय, आगासत्थिकायं जीवत्थिकार्य' ધર્માશ્તિકાય, અધર્મારિતકાય, આકાશાસ્તિકાય અને વાસ્તિકાય, આ ચારને અરૂપીકાય 'एग च णं समणे णायपुत्ते पोग्गलत्थिकाय रूविकाय पणवे ' એ જ શ્રમણુ સાતપુત્ર મહાવીરે એકલા પુલાસ્તિકાયને રૂપીકાય અવકાય કહ્યું છે, 'से कहमेयं मन्ने एवं ?' श्रम ज्ञानपुत्र महावार धर्मास्तिकाय महिना विषयभां આ પ્રમાણે (ઉપર કહ્યા પ્રમાણે) જે પ્રતિપાદન કર્યું છે, તેને આપણે કેવી રીતે સત્ય भानी शडीये ? 'तेणं कालेणं तेणं समए णं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे' ते जे मने ते समये श्रमण भगवान महावीर ગુણુશિલક ઉદ્યાનમાં પધાર્યાં એટલે કે જ્યારે અન્યતીથિકા વચ્ચે ઉપર મુજખને વાર્તાલાપ ચાલતા હતા ત્યારે મહાવીર પ્રભુ તે અન્યતીથિ'કાના નિવાસસ્થાનની કહ્યા છે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy