SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ भगवती ७८८ महावीरः, एवं यथा निर्ग्रन्थेोदेशके यावत् - भक्तपान प्रतिदर्शयति, भक्तपानं प्रतिदर्य श्रमण भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्त्विा नात्याने यावत् पर्युपास्ते ॥ सू० १ || टीका- 'ते काळेणं, तेणं समर्पणं रायगिहे नाम नयरे होत्था वण्णओ' तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरम् आसीत्, वर्णकः वर्णनं चम्पानगरीत विज्ञेयः ' गुणसिलए चेइए, बन्नओ गुणशिलकं नाम चैत्यम् उद्यानम् आसोत् वर्णकः, एतस्यापि वर्णनं पूर्णभद्रचैत्यवत् 'जाव - पुढविसिलाप्रकार कहकर वे गौतम भगवान जहां गुणशिलक चैत्य था और जहां पर भ्रमण भगवान महावीर थे, वहां पर आये वहां आकर निर्ग्रन्थोदेशक में कहे अनुसार उन्होंने थावत् भक्तपानको प्रभुको दिखलाया | भक्तपानको दिखलाकर फिर उन्होंने श्रमण भगवान् महावीरको वंदनाकी नमस्कार किया और आहारपानी किया बाद में प्रभुके पास आकर बैठकर सेवा करने लगे । टीकार्थ - धर्मास्तिकाय आदिकोंके स्वरूपको निरूपण करनेके लिये सूत्रकारने 'तेणं कालेणं' इत्यादि सूत्र कहा है । ' तेणं कालेणं तेणं समएणं गयगिहे नाम नयरे होत्था' उसकाल और उस समय में राजगृह नामका नगर था' वण्णओ' इसका वर्णन चम्पानगरीकी तरह जानना चाहिये 'गुणसिलए चेडए' उस राजगृह नगर में गुणशिलक नामका चैत्य - उद्यान था । 'वण्णओ' इसका भी वर्णन पूर्ण - મહાવીરે પ્રતિપાદન કર્યુ છે, તે સત્ય અને યથાર્થ જ છે, આ પ્રમાણે કહીને ગૌતમ સ્વામી ત્યાથી આગળ વધ્યા, અને જ્યાં ગુણુશિલક રૌત્ય હતું, અને જયાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા, ત્યા તેએ ગયા ત્યા જઇને નિશ્ચાદ્દેશકમાં કહ્યા પ્રમાણે તેમણે (યાવત) આહારપાણી ભગવાનને બતાવ્યા ત્યારબાદ તેમણે શ્રમણ ભગવાન મહાવીરને વદા કરી અને નમસ્કાર કર્યાં, અને આહારપાણી કર્યાં પછી તેઓ ભગવાન મહાવીર પાસે આવીને બેસી ગયા અને ભગવાનની સેવા કરવા લાગ્યા ટીકા – સૂત્રકારે વસ્તિકાય આફ્રિકાના સ્વરૂપનુ આ સૂત્રમા નિરૂપણ કર્યું છે'तेण कालेणं तेण समरणं रायगिहे नाम नयरे होत्था' ते आणे अने ते सभये श४गृडु नामे नगर हेतु' 'वण्णओ' तेनु वार्जुन या नगरीना वार्जुन प्रमाणे समन्युं 'गुणसिलए चेइए' ते गृह नगरम! गु शिक्षम् नामनु शैत्य (उद्यान) तु 'वण्णओ' तेनु वार्जुन पूर्णभद्र शैत्यना वर्षान प्रभा] समन्युं जाव पुढवि
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy