SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० म. १ धर्मास्तिकायादिवर्णनम् ७८७ , देवानुप्रियाः ! अस्तिभावं नास्तीति बदामः, नास्तिभावम् अस्तीति वदामः, वयं खलु देवानुप्रियाः ! सर्वम् अस्ति भावम् अस्तीति वदामः, सर्व नास्तिभावं नास्तीति वदामः, तत् चेतसा खलु यूयम् देवानुप्रियाः ! एतमर्थम् स्वयमेव प्रत्युत्प्रेक्षध्वम्, इति कृत्वा तान् अन्ययूथिकान एवम् अवादिष्ट एवमुक्त्वा यत्रैव गुणशिलक चैत्यम् , . यत्रैव श्रमणो भगवान् अन्न उत्थिए एवं वयासी)तब भगवान गौतमने उन अन्ययूथिकों से ऐसा कहा (नो खलु वय देवाणुप्पिया! सव्व अस्थिभाव लस्थितिवयामा, सव्वं नत्थिभावं अथिति वयामो अम्हे णं देवाणुप्पिया! सव्वं अस्थिभावं अत्थिति क्यामो सव्वं नथिभावं नस्थित्ति क्यामो) हे देवानुप्रियो ! हम अस्तिभाव को नास्तिरूपसे नहीं कहते हैं, और नास्तिभावको अस्तिभावरूपसे नहीं कहते हैं। हे देवानुप्रियो ! हम समस्त अस्तिभावको 'अस्ति' इसरूप से कहते हैं और समस्त नास्तिभावको 'नास्ति' इसरूपसे कहते हैं । (त चेयसा-वेयसा खलु तुठभे देवाणुप्पिया ! एयमढे सयमेव पच्चुवेक्खह तिकड ते अन्नउत्थिए एव क्यासी-एवं एव, जेणेव गुणसिलए चेइए, जेणेव सपणे लगव महावीरे, एवं जहा नियठुद्देसए जाब भत्तपाणं पडिसेइ, अत्तपाण पडिदंसेत्ता समणं भगव महावीर वंदइ, नमंलइ, वदित्ता नमसित्ता नच्चासन्ने जाब पज्जुवासह) हे देवालुप्रियो ! तुमज्ञानद्वारा-मनसे-स्वयं ही इस अर्थका विचार करो । इस प्रकार कहकर गौतमने उन अन्यतीर्थिकों से ऐसा कहा कि यह इस प्रकारसे है, यह इस प्रकार से है । इस यूथिने या प्रमाणे ४ - (नो खलु वय देवाणुप्पिया ! अस्थिभाव नत्थि त्ति वयामो, नस्थिभाव अत्थि ति वयामो, अम्हे णं देवाणुप्पिया! सन अस्थिभाव अस्थि ति वयामो, सन नस्थिभावं नत्थि त्ति वयामो) હે દેવાનુપ્રિયો! અમે અસ્તિભાવને નાસ્તિરૂપે કહેતા નથી. અને નાસ્તિભાવને અતિરૂપે કહેતા નથી, હે દેવાનુપ્રિયે ! અમે સમસ્ત અસ્તિભાવને “અતિ” આ રૂપે જ કહીએ छीमे, मने सभरत नातिनाने 'नास्ति' मा ३३ ४ीमे छीमे (त चेयसा-वेयसा खलु तुम्भे देवाणुप्पिया ! एयम९ सयमेव पच्चुवेक्खह ति कट्ट ते अन्नउत्थिए एव वयासी-एव-एवं-जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे एव जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेइ, भत्तपाणं पडिदसेत्ता समणं भगवं महावीरं वंदइ, नम सड, वदित्ता नाम सित्ता नच्चासन्ने जाव पज्जुवासइ) હે દેવાનુપ્રિય! તમે જ્ઞાન દ્વારા, મનથી જાતે જ આ વિષયનો વિચાર કરે આ પ્રમાણે કહીને ગૌતમે તે અન્ય યુથિકને એવું કહ્યું કે અસ્તિકાયના જે સ્વરૂપનું ભગવાન
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy