SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७५८ भगवतीमत्रे वयासी'- ततः खलु स पुरुपो वरुण नागनप्तकम् एवं वक्ष्यमाणप्रकारेण अवादीत्-'पहण भो वरुणा ! नागनत्तुया !' भो वरुण ! नागनप्तक ! प्रजहि त्वं मां प्रहर । तएणं वरुणे णागणत्तुए तं पुरिस एवं चयामी'ततः खलु स वरुणो नागनप्तकः तं पुरुषम् - एवं वक्ष्यमाणमकारेण अवादीत्-'णो खलु मे कप्पड देवाणुप्पिया ! पुचि अहयम्स पहणित्तए, भो देवानुप्रिय ! नो खलु मे मम कल्पते युज्यते पूर्वम् अहतस्य परेण अप्रहतस्य प्रहन्तुम्, प्रथमं माम् अनन्तं हन्तु नाहं शक्नोमीति भावः अत एव 'तुमं चेव णं पुब्बिं पहणाहि' त्वमेव खलु मां पूर्वप्रथम प्रजहि ममोपरि प्रहारं कुरुं 'तए णं से पुरिसे वरुणेणं णागणत्तुएणं एवं वुत्ते समाणे आसुरत्ते जाव-मिसिमिसेमाणे धणु परामुसड' ततः खलु स पुरुषो त्तुयं एवं वयासी' आते ही उसने नागपौत्र वरुण से ऐसा कहा 'पण भो वरुण णागणत्या !' हे वरुण नागपौत्र ! तुम मुझ पर प्रहार करो 'तए णं वरुणे णागणत्तुए तं पुरिसं एवं क्यासी' तब उस नागपौत्र वरुणने उस पुरुप से ऐसा कहा 'णो खलु मे कप्पड देवाणुप्पिया ! पुचि अयस्स अहणित्तए' हे देवानुप्रिय ! मुझे यह कल्पित नहीं है कि मैं पहिले प्रहार करू अतः जबतक मैं तुम्हारे द्वारा प्रहारयुक्त न किया जाऊँगा तबतक मैं प्रहार नहीं करूंगा अतएव 'तुमंचेव णं पुच्चि पहणाहि' तुम ही पहिले मेरे ऊपर प्रहार करो 'तए णं से पुरिसे वरुणेणं णागण-त्तुएणं एवंदुत्ते जाव मिसिमिसेमाणे धणुं परामुसई' इस प्रकारसे जब नागपौत्र वरुणने उस मेसीन तनी सामे उपस्थित थयो 'तएणं से पुरिसे वरुणं णागणत्तुयं एवं वयासी' मातांनी साथे तेणे नागपौत्र १२ मा प्रमाणे यु-पहण भो वरुण णागणतया !' हे नागपौत्र Rai ! पडसा तमे भास S५२ प्रडार ४२। 'तएणं वरुणे णागणत्तुए त परिसं एवं वयासी' त्यारे ते नागपौत्र वरुऐ मागन्तु४ पुरुषने मा प्रभारी यु-'णो खलु मे कप्पा देवाणुप्पिया ! पुचि अहयस्स पहणित्तए' हेवानुप्रिय । भा२। ५२ प्रडार ४२नार व्यति५२१ प्रहार ४२वाना મેં નિયમ ધારણ કર્યો છે. તેથી જ્યાં સુધી તમે મારા ઉપર પ્રહાર નહીં કરે, ત્યાં સુધી तमा ५२ प्रा२ ४२१ानु भने ३६५तु नथी तथा 'तुम चेव णं पुब्बि पहणाहि' पडसा तमे भा। 8५२ प्रडा२ ४२१. 'तएणं से पुरिसे वरुणेणं णागणतुएण एवंवुत्ते समाणे आसुरने जाव मिसमिसेमाणे धणुं परामुसइ' न्यारे नाग
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy