SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ प्रमेयन्द्रिका टीका श.७ उ. ९ सू०२ महाशिलाकण्टकसंग्रामनिरूपणम् ६९५ प्रत्यर्पयत=निवेदयत 'तए णं ते कोडुंबियपुरिसा कोणिएणं रना एवं वुत्ता समाणा हट्ठ-तुट्ट जाव अंजलिं कटु ‘एवं सामी, तहत्ति' आणाए विणएणं वयणं पडिमुणंति' ततः खलु ते कौटुम्बिकपुरुषाः कुणिकेन राज्ञा एवमुक्तप्रकारेण उक्ताः आज्ञप्ताः सन्तः हृष्ट-तुष्टाः हप-तोषयुक्ताः यावत्-प्रसन्न चेतसः अञ्जलिं कृत्वा 'एवं स्वामिन् ! तथेति' आज्ञया विनयेन वचनं पतिशृण्वन्ति, 'पडिसुणित्ता खिप्पामेव छेयायरियोवएसमइकप्पणा-वि-कप्पेहि सुनिउणेहि' प्रतिश्रुत्य क्षिप्रमेव छेकाचार्योपदेशमतिविकल्पः, छेको विदग्धः निपुण इत्यर्थः, यः आचार्यः शिल्पोपदेशदाता, तस्योपदेशात् या मतिकल्पना:विकल्पास्तैः मुनिपुणैः ‘एवं जहा उबवाइए जाव भीमं संगामिय अउज्झं उदाइं इत्थिराय पडिकप्पे ति' एवं यथा-औपपातिके सूत्रे यावत्-कथनानुसारं खबर दो। 'तएणं ते कोडुंबियपुरिमा कोणिएणं रना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कट्ट एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणंति' ऐसा कूणिक राजा का वचन सुनकर उन कौटुम्बिक पुरुषोंने हर्ष और तोष से युक्त-यावत् प्रसन्नचित्त होते हुए दोनों हाथों को जोडकर हे स्वामिन् आपकी आज्ञा प्रमाण है' ऐसा कहा और कह कर आज्ञा के अनुसार विनय के साथ उनके बचनों को सुना 'पडिसुणित्ता खिप्पामेव छेयायरियोवएसमइकप्पणा-वि- कप्पेहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाई हत्थिरायं पडिकप्पेति' सुनकर निपुण शिल्पोपदेशदाता आचार्य के उपदेश से जन्य मति की कल्पना के अनुसार उन्होंने विचार२ कर बहुत ही अच्छी तरह से जैसा कि औपपातिक सूत्र में कहा गया कोडु वियपुरिसा कोणिएणं रण्णा एणं वुत्ता समाणा हट्टतु जाव अजलिं कटु एन सामी तहत्ति आणाए विणएणं वयणं पडिमुणंति' ४ि नi એવાં વચન સાંભળીને તે કૌટુંબિક પુરુષને અતિશય ઉષ અને સંતોષ થયો. તેમનાં મનમયૂર હર્ષથી નાચી ઊઠયાં તેમણે બન્ને હાથ જોડીને અતિશય વિનયપૂર્વક આ પ્રમાણે કહ્યું- “હે રાજન ! આપની આજ્ઞા પ્રમાણે જ કરશુ, અને એ પ્રમાણે કહીને आज्ञानुसार विनयपूर्व तमना वयनाने साया पडिमणित्ता खिप्पामेव छेयायरियोवएसमइकप्पणा-वि-कप्पेहिं मुनिउणेहिं एवं जहा उबवाइए जाव भीमं संगामिय अउज्झ उदाई हत्थिराय पडिकप्पेति' ना qयनाने સાભળીને નિપુણ શિપદેશદાતા આચાર્યના ઉપદેશજન્ય બુદ્ધિની કલ્પના પ્રમાણે વિચાર કરી કરીને તેમણે ઉદાયી હસ્તિરાજને સુસજ્જિત કર્યો તેનું વર્ણન ઔપપાતિક
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy