SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ - - __ - भगवतीस्गे अभीक्ष्णं बहवः अरसमेघाः, विरसमेघाः, क्षारमेघाः, खातमेघाः, खट्टमेघाः, अग्निमेघाः, विद्युन्मेधाः, विषमेघाः, अशनिमेघाः, अपातव्योदकाः, व्याधिरोम वेदनोदीरणापरिणामसलिलाः, अमनोज्ञपानीयकाः, चण्डानिलमहततीक्ष्णधारा निपातनचुरां वर्षों वर्षिष्यन्ति, येन खलु भारते वर्षे ग्रामा-ऽऽकर-नगर-निगमखेट होंगी समयकी रूक्षताले चंद्र अधिक शीतता प्रदान करेंगे, (अहियच सूरिया तवइस्संति) सूर्य बहुत अधिक तपेंगे । (अदुत्तरं चणं अभिक्खणं चहवे अरसमेहा, विरसमेहा, खारमेहा खत्तमेहा, खट्टमेहा, अग्गिमेहां विज्जुमेहा, विसमेहा, असणिमेहा अहिवणिज्जोदंगा, बाहिरोगवेदणो. दीरणा परिणामसलिला अमणुण्णपाणियगा, चंडानिलंपश्यतिक्खधारा निवायपउरं वासं वासिहिति) अपरंच वारंयार बहुतसे अधिक खराब रसवाले मेघ, विरस विरुद्ध रसवाले मेघ, खारमेघ साजी के जैसे खारे रसवाले मेघ, खात के जैसे रसवाले मेघ' अम्लमेघ इमली के रस जैसे रसयालेमेघ, अग्निमेध अग्निके समान दाह उत्पन्न करने वाले मेघ, विद्युन्मेघ बिजलियोंसे युक्तमेघ, विषमेघ विषयुक्तमेघ, अशनिमेघ करक आदिके गिरानेसे पर्वतको भेदन करनेवाले वज्रमेघ । अपातव्योदकवालेमेघ अपेयजलवालेमेघ, व्याधि, रोग, वेदनाको उत्पन्न करनेवाला है पानी जिनका ऐसे मेघ तथा सनको रुचिकर नहीं है पानी जिनका ऐसे मेघ, तीक्ष्ण पवनसे प्रहत एव अत्यन्तवेगवाली जलधारा युक्त वर्षाको वरसावेंगे। शीतता प्रदान ४२३ (अहि यं च मरिया तवइस्संति ) सूर्य ध४ तपथे. अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा, विरसमेहा, खाग्मेहा, खत्तमेहा, ग्वट्टमेहा, अग्गिमेहा, विज्जुमेहा, विसमेहा असगिमेहा, अपि वणिज्जोदगा, वाहिरोग-वेदणोदीरणा-परिणामसलिला अमर्गुण्णपाणियगा, चंडानिलपहय, तिक्खधारा निचायपउर वास वासिहिति) मेट नही ! पारवा२ माघमा અધિક ખરાબ રસવાળા મેઘ (અરસમેઘ ), વિરસમેઘ-વિરુદ્ધ રસવાળા મેદ્ય, ખાર-સાજીના જવા ખારા સ્વાદવાળા પાણીથી યુકન મે, ખાતમે - ખાતના જેવાં રળવાળા મે, અસ્લમ–આંબલી જેવાં ખાટા રળવાળા મેઘ, અગ્નિમેઅગ્નિસમાન દાહ ઉત્પન્ન કરનારા મેઘ, વિદ્યુતમેઘ-વિજળીથી ચુકત મે, વિષમેઘાવિપયુષ મળે, અશનિમ-કરા આદિથી યુકત મળે, વમેઘો–વજજેવા ભેદન કમ્બારા મે, પાણી ન પી શકાય તેવા જળવાળા મેઘ, વ્યાધિં, રેગ અને વેદના ઉત્પન્ન કરનારા મે, અરૂચિકર જળ વર્ષાવનારા મે, વરસાદ વરસાવશે તે વર નાદ પ્રચંડ પવનથી યુકત
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy