SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४२७ " प्रमेयचन्द्रिकाटीका श.७ उ. ३ सू. १ वनस्पतिकायिकाहारनिरूपणम् वनस्पतिकायिकाः सर्वमहाहारका भवन्ति, तदनन्तरं च खलु शरदि, तदनन्तरं च खलु हेमन्ते, तदनन्तरं च खलु वसन्ते, तदनन्तरं च खलु ग्रीष्मे । ग्रीष्मेषु खलु वनस्पतिकायिकाः सर्वाल्पाहारका भवन्ति । यदि खलु मदन्त । ग्रीष्मेषु वनस्पतिकायिका सर्वाल्पाहारका भवन्ति, कस्मात् खल भदन्त ! ग्रीष्मेषु वहवो वनस्पतिकायिकाः पत्रिताः पुष्पिताः, फलिताः, सब से अधिक आहारवाले होते है ? (जोयमा) हे गौतम ! ( पाउस वरिसारतेसु णं एत्थ णं वणस्स काइया सव महाहारणा भवति, तयाणंतरं च णं सरए तयानंतरं च णं हेमंते, तयानंतरं च णं वसते, तयाणंतरं चणं गिम्हे) वनस्पतिकायिक प्रावृऋतु में श्रावण आषाढ महीने में और वर्षाऋतु में भाद्रपद आश्विन मास में, सबसे अधिक आहारवाले होते हैं । इसके बाद शरद् ऋतु में, इसके बाद हेमंत ऋतु में, इसके बाद वसन्त ऋतुमें इसके बाद ग्रीष्मऋतु में वे अल्प आहारवाले होते हैं । ( गिम्हासु णं वणम्सइकाइया सव्चप्पाहारगा भवंति ) ग्रीष्मऋतु में तो वे सबसे कम आहारवाले हो जाते हैं । ( जइ णं भंते ! गिम्हासु वणस्सइकाइया सवप्पाहारगा भवंति ) हे भदंत ! यदि ग्रीष्मऋतु में वनस्पति कायिक जीव सब से कम आहारवाले हो जाते हैं तो (कम्हा णं भंते ! गिम्हासु बहवे वणरस इकाइया पत्तिया, पुष्फिया, फलिया, हरियगरेरिजमाणा सिरीए, अईक, (गोयमा ! हे गौतम! ( पाउसवरिसारतेसु णं एत्थ णं वणस्सकाइया सव्व महाहारगा भवति, तयाणंतरं च णं सरए तयाणंतरं च णं हेमंते, तयाणंतरं च णं वसंते, तयाणंतरं च णं गिम्हे) वनस्पतिमयि आवृ ऋतुसां (वर्षाऋतुभा) (અષાઢ માસથી આસે। માસ સુધીના મહિનાઓમા) સૌથી અધિક આહારવાળા હાયછે, ત્યારમાદ ઉત્તરોત્તર અષિકને અધિક અલ્પાહારવાળા થતા જાય છે એટલે કે ગ્રીષ્મ કરતાં શરદમા, શરદ કરતા હેમન્તમા, હેમન્ત કરતાં વસંતમા અને વસ ંત કરતાં ગ્રીષ્મમાં એમ ઉત્તશત્તર વધારેને વધારે અલ્પાહારી થતાં જાય છે ( गिम्हासु णं वणस्सइकाइया सव्वष्पाहारगा भवंति ) या रीते वनस्पतिप्रयिङ वा ग्रीष्मऋतुमा सौथी वधारे अस्याहारवाणा होय छे. (जइणं भंते ! गिम्हासु वणस्सइकाइया सव्वहारा भवंति कम्हाणं भंते ! गिम्हामु वहवे वणस्स - काइया पत्तिया, पुष्क्रिया, फलिया, हरियगरेरिज्जमाणा सिरीए, अई अईव,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy