SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ भगवतीको मूलम् - वणस्सइकाइया णं अंते । किं कालं सङ्घप्पाहारगा वा सब महाहारगा वा भवंति ? गोयमा ! पाउसवरिसारत्तेसु णं एत्थ णं वणसइकाइयों सहमहाहारगा भवति, तयाणंतरं च णं सरए, तयाणं तरं च णं हेमंते, तयाणंतरं च णं वसंते, तयाणंतरं चणं गिम्हे । गिम्हा सु णं वणस्सइकाइया सवप्पाहारगा भवंति । जइ णं भंते! गिम्हासु वणस्सइकाइया सवप्पाहारगा भवंति, कम्हा णं भंते! गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुफिया, फलिया, हरियगरेरिज्जमाणा, सिरीए अईव अईव उवसोभेमाणा, उवसोभेमाणा चिहंति ? गोयमा ! गिम्हासु णं बहवे उसिणजोणिया जीवा य, पोग्गला य वणसइकाइयत्ताए वकमंति विउक्कसंति, वयंति, उववजंति, एवं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुफिया, जाव चिति ॥ सू० १ ॥ छाया - वनस्पतिकायिकाः खलु भदन्त ! कं कालं सर्वाल्पाहारका वा, सर्वमहाहारका वा भवन्ति ? गौतम ! प्रावृड्- वर्षारात्रयेोः खलु, अत्र खलु वनस्पतिकायिक आहारवक्तव्यता वणस्सइकाइयाणं भंते !" इत्यादि । सूत्रार्थ - (वणस्सइकाइयाणं भंते ! किं कालं सव्वप्पाहारगा वा, सव्वमहाहारणा वा भवति) हे भदन्त । वनस्पति कायिक जीव किस काल में सब से कम अल्प आहारवाले होते हैं और किस कालमें ४२६ ८ વનસ્પતિકાયિક જ્વાના આહારની વતવ્યતા 'वणस्सइकाइयाणं भंते !' इत्यादि सूत्रार्थ - ( वणरूसइकाइयाणं भंते । किं कालं सम्बप्पाहारगा वा, सव्वमहादारगा वा भवंति ?) डे महन्त ! वनस्पति अयि लव या अणे (ऋतुमां) સૌથી અ૫ આહારવાળા હાય છે, અને કયે કાળે સૌથી અધિક આહારવાળા હાય છે ?
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy