SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ , प्रमेयचन्द्रिका टीका श. ७ उ. २ सु. ३ प्रत्याख्यानस्वरूप निरूपणम् जीवाः, मूलगुणप्रत्याख्यानादित्रयवन्तो भवन्ति तथैव पञ्चेन्द्रियतिर्यग्योनिका मनुष्या अपि मूलगुणप्रत्याख्यानिनः, उत्तरगुणप्रत्याख्यानिनः, अप्रत्याख्यानिनश्च वन्ति, किन्तु 'वानव्यन्तराः, ज्यौतिपिकाः, वैमानिकाच देवाः यथा नैरयिकाः केवलम् अप्रत्याख्यानिनो भवन्ति तथैव एतेपि केवलम् अप्रत्या ख्यानिनो भवन्ति, नो मूलगुणप्रत्याख्यानिनः, न वा उत्तरगुणप्रत्याख्यानिनः इति भावः । इदमत्र बोध्यम् - मनुष्याः स्त्रियश्व मूलगुणोत्तरगुणप्रत्याख्यानिनः अप्रत्याख्यानिनश्च भवन्ति, पञ्चेन्द्रियतिर्यश्वो देशत एव मूलगुणप्रत्याख्यानिन', सर्वविरतेस्तेषामभावात् गौतमः पृच्छति - 'एए सिणं भंते ! जीवाणं मूलगुणपच्चक्खाणीण, उत्तरगुणपच्चक्खाणीणं, अपच्चक्खाणीणं य, करे कयरेहिंतो जाव - विसेसाहिया वा ? ' हे भदन्त । एतेषां खलु समुच्चयजीवानां यथासंभवं मूलगुणप्रत्याख्यानिनाम्, उत्तरगुणप्रत्याख्यानिनाम्, अमत्याख्यानिनां च मध्ये कतरे के के कतरेभ्यः केभ्यः गुण प्रत्याख्यानी और अप्रत्याख्यानी होते हैं, उसी प्रकार से मनुष्य भी तीनों प्रत्याख्यानवाले होते हैं । परन्तु निर्यच पंचेन्द्रिय देश से ही मूल गुण प्रत्याख्यानी होते हैं, क्यों कि उनको सर्वविरतिका अभाव होता है । 'बाणमंतर - जोइसिय-वेमाणिया जहा नेरइया' नैरयिक जैसे केवल एक अप्रत्याख्यान दशावाले होते हैं उसी प्रकार से वानव्यन्तर, ज्यातिष्क, और वैमानिक ये सब देव भी अप्रत्याख्यानी ही होते हैं । मनुष्याणियां तीनों प्रत्याख्यान वाली होती हैं तथा देवियाँ केवल एक अप्रत्याख्यानचाली ही होती हैं। गौतम प्रभुसे अब ऐसा पूछते हैं - (एएस णं भंते । जीवाणं मूलगुणपच्चक्खाणीणं, उत्तरगुणपच्चकखाणीणं अपचપ્રત્યાખ્યાની, ઉત્તરગુણ પ્રત્યાખ્યાની અને અપ્રત્યાખ્યાની હોય છે, પરન્તુ પૉંચેન્દ્રિય તિય ચે દેશની અપેક્ષાએ જ (અંશત:) મૂલગુણ, પ્રત્યાખ્યાની હાય છે, કારણ કે, તેઓમા सर्व विरतिन। मलाव होय छे. 'वाणमंतर - जोइसिय- वेमाणिया जहा नेरइया' હે ગૌતમ ! વાનભ્યન્તરા, જ્યાતિષ્કા અને વૈમાનિક, નારાની જેમ અપ્રત્યાખ્યાની જ હાય છે, તેઓ મૂલગુણ પ્રત્યાખ્યાની અને ઉત્તરગુણુ. પ્રત્યાખ્યાની હાતા નથી. મનુષ્યજાતિની સ્ત્રીઓ મૂલાણુ પ્રત્યાખ્યાની, ઉત્તરગુણ પ્રત્યાખ્યાની અને અપ્રત્યાખ્યાની હેાય છે, દેવીએ અપ્રત્યાખ્યાની જ હાય છે. 1 હવે, ગૌતમ સ્વામી તેમના અપ મહત્વ વિષયક પ્રશ્નો પૂછે છે— 'एएसि णं भ. ते ! जीवाणं, मूलगुणप्रचक्खाणीणं, उत्तरगुणपञ्चकखाणीणं, अपचक्खाणीणं- कयरे कमरे हिंतो जात्र विसेसाहिया ?? हे महन्त ! मे भूतगुण " ३.९३
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy