SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४९ प्रमेयचन्द्रिका टीका श.७ उ. २ सू. १ प्रत्याख्यानस्वरूपनिरूपणम् अभिसमन्नागयं भवइ - इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाणे हिं जाव - सबसतेहिं पञ्च्चक्खायमिति वयमाणस्स सुपञ्चक्खायं भवइ, णो दपञ्चक्खायं भवइ, एवं से सुपाई सहपाणेहिं जाव - सब सत्तेहिं पञ्चखायमितिवयमाणे सच्चं भासं भासइणो मोसं भासं भासइ, एवं खलु से सच्चवाई सव्वपाणेहिं, जाव - सव्वसत्तेहिं तिविहं-तिविहेणं संजय - विरय-पडिहय--पञ्चकखाय पावकम्मे, अकिरिए, संवुडे, एगतपंडिए यावि भवइ, से तेणद्वेणं गोयमा ! एवं बुच्चइजाव - सियदुपच्चक्खायं भवइ । ॥ सू. १ ॥ छाया - अथ नूनं भदन्त ! सर्वप्राणेषु सर्वभूतेषु, सर्वजीवेषु, सर्वसत्वेपु, प्रत्याख्यातमिति वदतः सुप्रत्याख्यातं भवति दुष्प्रत्याख्यात भवति ? गौतम ! प्रत्याख्यानवक्तव्यता 'से णूणं भंते! सव्वपाणेहिं' इत्यादि । सूत्रार्थ - ( से णूणं भंते ! सव्वपाणेहि सव्वभूपहिं सव्वजीवेहिं, सव्वसत्तेहि, पच्चक्खायमिति वयमाणस्स सुपचक्खायं भवइ) हे भदन्त ! समस्त प्राणियोंमें, समस्त भूतोंमें, समस्तजीवोंमें समस्त सत्वोंमें मैंने हिंसाका प्रत्याख्यान किया है इस प्रकार से कहनेवाले जीवका श्रमणादिजनोंका वहमत्याख्यान सुप्रत्याख्यानरूप होता है कि (दुपच्चक्खायं भवइ) दुष्प्रत्याख्यानरूप होता है क्या ? (गोयमा) हे गौतम! પ્રત્યાખ્યાન વતવ્યતા 'से पूर्ण भंते! सच्त्रपाणेहि' इत्याहि सूत्रार्थ - ( से गूणं भंते ! सन्नपाणेहिं सव्वभूपहिं, सब्वजीवेहि, सच्चसन्तर्हि, पचखायमिति वयमाणस्स सुपच्चक्खायं भवइ) हे महन्त ! श्रमशहि જના એમ કહેતા હોય કે બે સમસ્ત પ્રાણીઓની, સમસ્ત ભૂતાની, સમસ્ત જીવાની અને સમસ્ત સત્ત્વની હિંસાના પ્રત્યાખ્યાન કર્યા છે, તેમના તે પ્રત્યાખ્યાન सुप्रत्याभ्यानय होय छे, हे (दुपच्चक्खायं भवइ ?) दुष्प्रत्याभ्यान३य होय छे?
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy