SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३४८ शास्त्रताऽशाश्वतविषयप्रश्नोत्तरम्, प्रश्नोत्तरं चेति । भगवतीसूत्रे नारकादीनां शाश्वता - शाश्वतविषयक प्रत्याख्यानवक्तव्यता मूलम् - से नूणं भंते! सव्वपाणेहिं, सबभूपहिं, सबजीवेहिं, सङ्घसत्तेहिं पञ्चक्खायमिति वयमाणस्स सुपच्चक्खायं भवइ, दुपच्चकखायं भवइ ? गोयमा ! सहपाणेहिं जाव - सबसते हिं पञ्चखायमिति वयमाणस्स सिय सुपच्चक्खयिं भवड़, सिय दुपच्चवखायं भवइ । से केणट्टे णं भंते ! एवं बुच्चइ- सवपाणेहिं जावसवसत्तेहिं जाव- सिय दुपञ्चकखायं भवइ ? गोयमा ! जस्स णं सहपाणेहिं जाव सवसत्तेहिं पञ्चक्खायमिति वयमाणस्स णो एवं अभिसमन्नागयं भवइ - इमे जीवा, इमे अजीवा, इमे तसा इसे थावरा, तस्स णं सव्वपाणेहिं, जाव - सबसतेहि पञ्चखायमिति वयमाणस्स णो सुपच्चक्खायं भवइ, दुपच्चक्खायं भवइ । एवं खलु से दुपच्चक्खाई सङ्घपाणेहिं जाव - सबसत्ते हिं पञ्चखायमिति वयमाणे णो सच्चं भासं भासइ, मोसं भासं भासइ, एवं खलु से मुसावाई सहपाणेहिं जाव - सबसतेहि, तिविहतिविहेणं असंजय - विरय - पडिहय - पञ्चकखायपावकम्मे सकि रिए, असंबुडे, एगंतदंडे, एगंतबाले यावि भवइ । जस्स सव्वपाणेहिं जाव - सव्वसत्तेहि, पञ्चक्खायमिति वयमाणस्स एवं जीवके शाश्वत अशाश्वत संबंधी प्रश्नोत्तर नारक आदि जीवोंके शाश्वत, अशाश्वत संबधी प्रश्नोत्तर | પ્રત્યાખ્યાનીત્વ ાદિના વિષયમા અલ્પમર્હુત્વ સંબંધી પ્રશ્નોત્તર જીવની શાશ્વતતા અને અશાશ્વતતા સંબંધી પ્રશ્નોના નારક આદિ જીવાની શાશ્વતતા, અશાશ્વતના વિષયક પ્રશ્નોત્તર. 1
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy