SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श.७ उ.१ सू.११ शस्त्रातीतादिपानभोजननिरूपणम् ३३५ निर्ग्रन्यो वा, निर्ग्रन्थी वा, निक्षिप्तशस्त्रमुशलः, व्यपगतमालाचन्दनविलेपनः, ध्यपगत-च्युत-त्याजित-त्यक्तदेहं, जीवविप्रत्यक्तम्, अकृतम्, अकारितम्, असंकल्पितम्, अनाहूतम्, अकृतकतम्, अनुद्दिष्टम्, नवकोटिपरिशुद्धम्, दशदोपविण भोजनका क्या अर्थ कहा गया है ? (गोयमा) हे गौतम ! (जे गं निग्गंथे वा निगंथी वा, निक्खित्तसत्थमुसलेववगयमालावनगविलेवणे घवगयचुयचइयचत्तदेहं, जीवविप्पजड्ढं अकयं, अकारिय, असंकप्पियं, अणाहयं, अकीयगडं, अणुद्दिढ़, नवकोडीपरिसुद्धं, दसदोसविप्पमुक्क उग्गमुप्पायणेसणासुपरिसुद्धं, वीयइंग्गाल, वीयधूमं संजोयणादोसविप्पमुक्कं, असुरसुर, अचवचवं, अदुयं, अविलंबियं अपरिसाडियं अक्खोवजणवणाणुलेवणभूय, संयमजायामायावत्तियं, संजमभारवहणट्टयाए बिलमिव पण्णगभूएणं अप्पाणेणं आहार आहारेइ, एस णं गोयमा! सस्थाईयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयम? पण्णन्त सेवं भंते ! सेवं भत्ते ! त्ति) कोई निर्गन्ध-साधु अथवा निर्ग्रन्थी साध्वीजन कि जो खड्ग मुशल आदिसे रहित होते है, पुष्पमाला और चन्दन के विलेपनसे रहित होते हैं, आहारको कि जिसमें से दीन्द्रियादि जीवं स्वयं पृथकू होचुके हैं, विनष्ट होचुचे हैं, त्याजित हो चुके हैं ईसी कारण जो त्यक्तदेह अचित है, प्रासुक है, साधु के પરિણામિત, એષિત, બેષિત અને સામુદાનિક આહારપાણીને શું અર્થ કહ્યો છે? (गोयमा !) हे. गौतम! (जे णं निग्ग थे वा निग्गथी वा, निक्खित्त सत्थमुमले यवगयमाला-वनग-विलेवणे वगय चुय-चइय-चत्तदेई, जीवविप्पजडूढं अकयं, अकारियं, असंकप्पियं, अणाहूयं, अकीयगडं, अणुद्दिष्टं, नवकोडीपरिसुद्ध, . दसदोसविप्पमुकं उम्गमुप्पायणेसणासुपरिसुद्ध, वीइंगाल, वीचधूम, संजोयण दोसविप्पमुकं, अमुरमुरं, अचवचयं, अदुयं, अविलंबियं अपरिसाडियं अक्खोवं जणवणाणुलेवणभूय, संयमजायामायावत्तियं, संजमभारवहणट्ठयाए बिलमित्र पण्णग भूएणं अपाणणं आहार आहारेइ, एस णं गोयमा ! सत्थाईयस्स सत्थपरिणामि यस्स जाब पाणभोयणस्स अयमढे पण्णत्ते । सेवं भंते सेवं भंते ति) શમણું નિર્ચ થ અને શ્રમણ નિર્ચથી (સાધ્વી) ખડગ, મુશળ આદિ શસ્ત્રોથી રહિત હેય છે, અને પુષ્પમાળા તથા ચદનના વિલેપનથી રહિત હોય છે. તેઓ એવા આહારને ગ્રહણ કરે છે કે જેમાંથી હીન્દ્રિય જીવ આપોઆમ અલગ થઈ ગયા હોય છે, વિનષ્ટ થઈ ગયા હોય છે, બહાર કાઢી નાખવામાં આવેલાં હોય છે, અને એ કારણે જે આહાર ત્યક્તદેહ-અચિત હોય છે, પ્રાસુક હોય છે. વળી તે આહાર સાધુને માટે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy