SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रमेवचन्द्रिका टीका श. ७ उ. १ सू. १० क्षेत्रातिक्रांताद्याहारस्वरूपनिरूपणम् ३२५ खलु गौतम ! प्रमाणातिक्रान्त पान - भोजनम् । अष्ट कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहारम् अहरन् अल्पाहारः, द्वादश कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहारम् अहरन् - अपार्थावमोदरिका, षोडश कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहारम् अहरन् द्विभागप्राप्तः, चतुर्विंशर्ति कुक्कुटाण्डकप्रमाणमात्रान्न कवलान्- आहारम् अहरन् अवमोदरिक: द्वात्रिंशत् कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहारम् आढरन प्रमाणप्राप्तः । तस्मात् एकेनापि ग्रासेन ऊनकम् आहारम् अहरन् श्रमणः निर्ग्रन्थः पर बत्तीसाए कुक्कुडि अंडगप्पमाणमेत्ताणं कबलाणं आहार आहारेह, एस णं गोयमा ! पमाणाइक्क ते पाणभोवणे) जो कोई निर्ग्रन्थ साधुजन, या निर्ग्रन्थी साध्वीजन प्रासुक एवं एषणीय यावत् स्वादिम आहारको प्राप्त करके मुर्गो के अंडा प्रमाण बत्तीस ३२ ग्रासोंसे अधिकग्रासोंकां आहार करता है ऐसा वह आहार हे गौतम! प्रमाणातिक्रान्त कहा गया है । (अट्ठकुक्कुडि अंडगप्पमाणमेत्ते कवलआहार आहारेमाणे अप्पाहारे) दुवालसकुक्कुडि अंडगप्पमाणमेत्ते कवले आहार आहारेमाणे अवढ्ढोमोयरिए सोलसकुक्कुडिअंडप्पमाणमेत्ते, कवळे आहारं आहारेमाणे दुभागपत्ते, चउव्वीसं कुक्कुडिअंयप्पमाणे जाव आहार आहारेमाणे ओमोयरिए बत्तीसं कुक्कुडि अंडगप्पमाणमेत्ते कवले आहार आहारेमाणे पमाणपत्ते एतो एक्केण वि घासेणं उणर्गे आहार' आहारेमाणे समणे निग्गंथे णो पगामरस भोइत्ति वत्तव्यंसिया) मुर्गीके कवलाणं आहार आहारेइ, एस णं गोयमा ! पमाइक ते पाणभोयणे) ले अठा સાધુ અથવા સાધ્વી પ્રાણુક અને એષણીય અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ ચતુર્વિધ આહારને ભિક્ષાવૃત્તિ દ્વારા લાવીને મરઘીના ઇંડા પ્રમાણુ ૩૨ કેાળિયા કરતાં અધિક કાળિયાના આહાર કરે છે, તે તેમના તે આહારને પ્રમાણાતિક્રાન્ત ભાજન કહે છે. (अटकुकुडिअंड गप्पमाणमेने कवले आहारं आहारेमाणे अप्पाहरि, दुबालसकुक्कुडिअंड गप्पमाणमेत्ते कवले आहार आहारेमाणे अवड्ढोमोयरिए सोलस कुक्कुड अंडप्पमाणमेत्ते, कवळे आहारं आहारेमाणे दुभागपचे, चउव्वीसं कुक्कुडि अडप्पभाणे जाव आहरं आहारेमाणे ओमोयरिए बत्तीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहार आहारेमाणे पमाणपत्त एत्तो एक्के वि घासेणं अणगं आहार आहारेमाणे समणे निग्गंथे णीपगमरसभोइति वत्तव्वं सिया)
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy