SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३२४ भगवतीसूत्रे गौतम । क्षेत्रातिक्रान्तं पान-भोजनम् । यः खलु निर्ग्रन्थो वा, यावत् स्वादिमं प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमां पौरुपिम् अतिक्रम्य आहारम् आहरति, एतत् खल गौतम ! कालातिक्रान्तं पान - भोजनम् । यः खलु निर्ग्रन्थो वा, यावत् - स्वादिमं प्रतिगृह्य परम् अर्धयोजनमर्यादायाः अतिक्रम्य, आहारमाहरति, एतत् खलु गौतम ! मार्गातिक्रान्तं पान -भोजनम् । यः खलु निर्ग्रन्थो वा, निर्ग्रन्थी वा प्रासुकैपणीयम् यावत् स्वादिमम् प्रतिगृह्य परं द्वात्रिंशतः कुक्कुटाण्डकममाणमात्राणां कबलानाम् आहारम् आहरति, एतत् क्षेत्रातिक्रान्त कहा गया । (जे णं निगंधो वा जाव साइमं पढमाए पोरिसिए पडिग्गाहेत्ता पच्छिम पोरिसिं उचायणावेत्ता आहार आहारेइ, एस णं गोयमा ! कालाहक्कंते पाणभोगणे ) जो कोई निर्ग्रन्थ साधु या साध्वी यावत् स्वादिम आहारको प्रथम प्रहर में ले कर के अन्तिम प्रहरतक रखकर फिर उसे आहार करता है, हे गौतम ! ऐसा वह पान भोजनकालातिक्रान्त कहा गया है । (जे णं निग्गंथो वा जाव साहन पडिग्गहित्ता परं अजोयण मेराए विइक्कमावडत्ता आहारमाहारेड एस णं गोयमा ! मगाइकंते पाणभोयणे) जो कोह निर्ग्रन्थ साधु अथवा साध्वीजन यावत् स्वादिम आहारको प्राप्तकर उसे अर्द्धयोजनकी मर्यादाको उल्लंघन करके आहार करता है ऐसा वह पानभोजन हे गौतम ! मार्गातिक्रान्त कहा गया है । ( जेणं निग्गंथो वा निग्गंथी वा फासुएसणिज्जं जाव साइमं पडिग्गाहित्ता (जेणं निम्गंथो वा जात्र साइमं पढमाए पोरिसिए पडिग्गाहेत्ता पच्छिमं पोरिसिं उवायणावता आहार आहारे, एस णं गोग्रमा ! कालाइकते पाणभोय णे) જે કાઇ સાધુ અથવા સાધ્વી પ્રારુક અને એષણીય અશન, પોન, ખાદ્ય અને સ્વાદરૂપ ચતુર્વિધ આહારને દિવસના પહેલે પહેાર લાવીને છેલ્લા પહેાર સુધી રાખી મૂકીને પછી તેના આહાર કરે, તે। હે ગૌતમ! તે પ્રકારના આહારને કાલાતિકાન્ત ભાજન કહે છે. ( जेणं निम्गंथो वा जाव साइमं पडिग्गहित्ता परं अद्धजोयणमेराए वीइकमावता ओढारमाहारेइ, एस णं गोयमा ! मग्गाइक ते पाणभोयणे) ले अघ साधु अथवा સાધ્વી પ્રાણુક અને એષણીય આશનાદિ ચતુર્વિધ આહારને પ્રાપ્ત કરીને અૉંચેાજનની મર્યાદાની બહાર જઇને આહાર તરીકે વાપરે છે, તે! હે ગૌતમ ! તેમના તે આહારपाथीने भार्गातिान्त लोक्न उडे छे. (जे णं निग्गंथो वा निग्गंथी वा फासु एसणिज्जं जाव साइमं पडिग्गाहित्ता पर बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy