SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्किा टीका श.७ उ.१० मृ.९ अङ्गारादिदोपवर्णनम् पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेइ' यः । खलु कश्चित् निर्ग्रन्थो निर्ग्रन्थी वा यावत्-पासुकैपणीयम् अशन-पान-खादिम-स्वादिमं प्रतिगृह्य यथा लब्धमाप्तं तथैव नतु द्रव्यान्तरेण संयोज्य आहारम् आहरति 'एस णं गोयमा! संजोयणादोसविप्पमुक्के पाण-भोयणे' हे गौतम ! एतत् खलु उपरि वर्णित द्रव्यान्तरेणासंयोजितं यथैव लब्धं तथैव भुक्तं पान-भोजन संयोजनादोपविप्रमुक्तं स योजनादोषरहितमुच्यते । उपयुक्तमुपसंहरति-'एस णं गोयमा ! वीइंगालस्स, वीयधूमस्स, संजोयणा दोसविप्पमुक्कस्स पाण-भोयणस्स अट्टे पण्णत्ते' हे गौतम ! एष खलु उपरि वर्णितः बीताङ्गारस्य, वीत धूमस्य संयोजनादोपविषमुक्तस्य पान-भोजनस्य अर्थः प्रज्ञप्तः प्रतिपादितः ॥मू० ९।। है। 'जे णं निग्गंथे वा निग्गथी वा जाब पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेइ तथा जो निग्रन्थ साधु अथवा साध्वीजन यावत् मासुकू, एषणीय अशन, पान, खादिम, स्वादिम आहारको प्राप्त करके जैसा प्राप्त हुआ है वैसाही उसे आहार करता है द्रव्यान्तरसे संयुक्त करके नहीं, आहार करता है 'एस णं गोयमा। संजोयणादोसविप्पमुक्के पाणभोयणे' तो ऐसी स्थितिमें यह पानभोजन संयोजनादोपसे रहित माना गया है । अब सूत्रकार इस उपर्युक्त कथनका उपसंहार करते हुए कहते हैं कि 'एस णं गोयमा! वीगालस्स, वीयधूमस्स, संजोयणादोसविप्पमुक्कस्स पानभोयणस्स अट्ठे पण्णत्ते' हे गौतम । इस पूर्वोक्त कथनके रूपमें वीताङ्गारवाले आहारपानका, वीतधृमदोषवाले आहारपानीका और संयोजना दोषसे रहित हुए आहार पानीका अर्थ कहा गया है ॥ स ९ ॥ 'जे णं निग्ग थे वा निग्गथी वा जाव पडिग्गाहेत्ता जहा लद्ध तहा आहारं आहारेड' गीतम! रे नि य (साधु) अथवा साध्वी प्रासु मन मेषणीय અશાન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ આહારને પ્રાપ્ત કરીને, જેવી સ્થિતિમાં પ્રાપ્ત થયે હોય એવી સ્થિતિમાં જ ખાય છે એટલે કે આહારને સ્વાદિષ્ટ બનાવવા માટે તેમાં स्नि५ मा द्रव्यानु मिश्रण ४२ता नथी, 'एस ण गोयमा! संजोयणादोस विष्पमुक्के पाणभोयणे तसवी स्थितिमा र माडा२-पीना उपयोग ४२वामा આવે છે, તે આહારપાણને સંજના દેષથી રહિત માનવામા આવે છે. वे सूत्र॥२ उपयु:त ४थनन। उपसार ४२त। ४ छ - एस णं गोयमा! वीइंगालस्स, वीणधुमस्स, स योजणादोसविप्पमुक्कस्स पानभोयणस्स अट्टे पण' હે ગૌતમ! અંગારરહિત આહારનાં, ઘૂમદેષરહિત આહારના, અને સંજનાદેષરહિત આહારનાં લક્ષણે ઉપર કહ્યા પ્રમાણે સમજવા. સૂ, લા
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy