SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ । ३२० मगवतीस्त्रे पूर्वकं कृतं पान-भोजन वीताङ्गारम् अङ्गारदोपवर्जितमुच्यते । तथा 'ज णं निग्गं थे वा निग्गं थी वा, जाव-पडिग्गाहेत्ता-णो महयाअप्पत्तियं जाव आहारेइ' हे गौतम ! यः खलु कश्चित् निग्रन्थः साधुर्वा, निर्ग्रन्थी साध्वी वा, यावत्-मासुकैपणीयम् अशन-पान-खादिम-स्वादिम प्रतिगृह्य न महदप्रीतिकं नात्यन्ताप्रसन्नतापूर्वक यावत्-नो क्रोधलम कुर्वन् याहारम आहरति. 'एस णं गोयमा ! वीयधूमे पाण-भोयणे, हे गौतम! एतत् खल्ल उपरि वर्णितम् महाऽसीतिक्रोधक्लमवर्जनपूर्वक कृतं पान-भोजन वीतधम धमदोपवर्जितमुच्यते, एवम् ‘जे णं निग्गंथे वा, निग्गंथी वा, जाव गौतम! ऐसा वह पानभोजन अंगारदोषसे रहित माना जाता है । 'जाव' इस प्रथम 'यावत् ' पदसे यहां 'काचित् निर्ग्रन्थी साध्वी वा प्रासुकैषणीयम् अशनपानखादिमस्वदिममाहार' इस पाठका संग्रह हआ है । तथा द्वितीय यावत् पदसे 'अगृद्धः अग्रथितः अनध्युपपन्नः इस पाठका संग्रह हुआ है । इस तरह मूर्छादिवर्जनपूर्वक किया गया आहार अङ्गारदोषवर्जित कहा गया है । तथा 'जे णं निग्गैथे वा निग्गथी वा जाव पडिग्गाहेत्ता णो महया अप्पत्तियं जाव आहारेइ' हे गौतम ! जो कोइ निर्ग्रन्थ साधु अथवा साध्वीजन, यावत् प्रासुक् एवं एषणीय अशन, पान, खादिम, आहारको ग्रहण करके उस पानभोजनको अत्यन्त अप्रसन्नता पूर्वक नहीं यावत् क्रोधलमवर्जनपूर्वक खाता है अर्थात् अप्रसन्नताका और क्रोधका त्याग करके सन्तोषपूर्वक खाता है ऐसा वह पानभोजन हे गौतम! घूमदोषरहित कहा गया भानपामा भाव छ, म पडती मत जाव' पहने प्रये थये। छ तेना दास नायता सूत्रपा असर ४२पामा माव्ये! छ- 'काचित् निग्रंथी साध्वी चा प्रामु कैपणीयम् अशन, पान, खादिमस्वादिममाहारं' 00 मत रायेा 'जाव' ५४था नीयता सूत्रपा8 ' शये। छ- 'अगृद्धः, अग्रथितः, अनध्युपपन्नः' આ રીતે મૂચ્છ, આસક્તિ આદિ ભાવથી રહિત અવસ્થામાં કરાયેલા આહારને 'माहौष २खित' ४ह्यो छे 'जेणं निग्गथे वा निग्गंथी वा जाव पडिग्गाहेत्ता णो महया अपत्तियं जाव आहारेई' के गौतम! ४ साधु मथवा सादी પ્રાસુક અને એષણીય અશન, પાન ખાવ અને સ્વાદરૂપ આહાર ભિક્ષાવૃત્તિ દ્વારા લાવીને મધ્યસ્થ ભાવથી અને સંતોષ પૂર્વક ખાય છે – અપ્રશસ્ત આહાર પ્રાપ્ત થયે હિય તે પણ ક્રોધ અને અપ્રસન્નતાનો ત્યાગ કરીને ખૂબ સતેષપૂર્વક તેને ઉપયોગમાં લે છે, એવા તેના આહારને ધૂમદેષરહિત આહાર કહે છે.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy