SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ .३०४ - भगवतीम्रो टीका-कर्मवन्धाधिकारात् कर्मवन्धचिन्तावतोऽनगारस्य क्रियाधिकारमाह'अणगारस्स णं भंते' इत्यादि । 'अणगारस्स णं भते ! अणाउन गच्छमाणस्म वा, चिट्ठमाणस्स वा, निसीयमाणस्स बा, तुरहमाणस्स वा' गीतमः पृच्छतिहे भदन्त ! अनगारस्य खलु अनायुक्तम् अनुपयोगम् उपयोगं विना, गच्छतो गमनं कुर्वतः, तिष्ठतो वा स्थिति कुर्वतः, निपीदतो वा उपविशतः, त्ववर्तयतः पार्श्व परिवर्तनं कुर्वतः, तथा 'अणाउत्तं वत्थं पडिग्गरं कंवलं पायपुंछणं गेहमाणस्स चा, निक्खिबमाणरस वा' अनायुक्तम् अनुपयोगम् उपयोगं विना बखं, प्रतिग्रह-पात्र, कम्बलं, पामोच्छनक-रजोहरणं गृहतो वा-उपाददानस्य त्रा, निक्षिपतो वा-परिसुश्चती वा स्थापयतः इत्यर्थः, 'तस्स णं भंते ! कि इरिया ___टीकार्थ-कर्मबंध का अधिकार चालू होने से कर्मबन्ध की चिन्तावाले साधु की क्रिया के अधिकार को सूत्रकार ने इस सूत्र द्वारा प्रकट किया है-इसमें गौतम ने प्रभु से ऐसा पूछा है कि-'अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस वा निमीयमाणस्स वा, तुयट्ठमाणस्ल वा' हे भदन्ता जो अनगार उपयोगसे-आत्मजागृतिसावधानता ले रहित शुन्य है. और इसी प्रकार की स्थिति में वह अपनी गमनक्रिया को, खडे होने की क्रिया को, चैठने की क्रिया को, तथा करवट बदलने की क्रिया को करता है 'अणाउत्तं वत्थं पडिग्गहं, कंसलं, पायपुंछणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा' एवं उपयोग शन्य होकर ही जो साधु वस्त्र को, पात्र को, कम्यल को, पादप्रोग्छन (रजोहरण तथा प्रमाणिका) को रखता और उठाता है, 'तस्स णं ટીકાથ- કર્મબંધને અધિકાર ચાલુ હોવાથી કમબન્ધની ચિત્તાવાળા સાધુની ક્રિયાનું વક્તવ્ય સૂત્રકારે આ સૂત્ર દ્વારા પ્રકટ કર્યું છે ગૌતમ સ્વામી સાધુની ક્રિયાને અનુલક્ષીને મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે 'अणगारस्स णं भंते! अणाउत्तं गच्छमाणस्स वो, चिट्ठमाणस्स वा, निसीयमाणस्सवा, तुयट्ठमाणस्स वाहत! 2 एगार (साधु) उपयोगयी (આત્મજાગૃતિથી, સાવધાનતાથી) રહિત છે, અને એ પ્રકારની સ્થિતિમાં જે તે ગમનક્રિયા કરતો હોય, ઉઠતા બેસતે હોય તથા પડખું બદલતે હય, તથા 'अणाउत्तं वत्थं पडिग्गह, कंबल, पायपुन्छणं गेहमाणस्स वा, निक्खिवमाणस्स वा' उपयोगडित स्थितिमा साधु पक्ष, पात्र, 50 मने प्राहाछन (રજોહરણ અને પ્રમાર્જિક)ને ગ્રહણ કરતો હોય તથા મૂકતે હેય, તે તરસ લું
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy