SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५६ भगवती सूत्रे पश्चिमभागं गच्छति, अर्थच तृतीयसमये नरके उत्पद्यते इति प्रथम द्वितीयसमययोरनाहारकः, तृतीयेतु नियमतः आहारको भवति । गौतमः पृच्छति - 'जीवे णं भंते ! कं समयं सव्वष्पाहारए भवइ ?' दे भदन्त ! जीवः खलु कं समयं = कस्मिन् समये सर्वाल्पाहारकः सर्वेभ्योऽल्पः स्तोकः आहारो यस्य स तथाविधः भवति' भगवानाह - 'गोयमा ! पढमसमयोचवन वा चरमसमयभवत्थे वा एत्थ णं जीवे सवप्पाहारए भव ' हे गौतम ! जीवः प्रथमसमयोपपन्नकोवा, प्रथमः समय उत्पन्नस्य यत्र तत् प्रथमसमयस्, यद्वा प्रथमो वा समयो यत्र तत् प्रथमसमयम् तद् उत्पन्नम् = उत्पत्तिर्यस्य स तथा उत्पत्तेः प्रथमसमये इत्यर्थः । तस्मिन् समये आहारग्रहणहेतुभूतस्य शरीरस्य स्वल्पत्वात् सर्वल्पाहारता भवतीति । तथा 'चरमसमभवत्थे वा' इति चरमसमये भवस्य = जीवितस्थान्तिमसमये - पश्चिमभाग में जावेगा फिर वहां से तृतीय समय में नरक में उप्तन्न हो जावेगा इस तरह वहां २ घुमाव में तीन समय लगे और प्रथम समय एवं द्वितीय समय में यह अनाहारक रहा तृतीय समय में नियम से आहारक हो गया । अब गौतम प्रभु से एमा पूछते हैं कि- 'जीवे णं भंते ! कं समयं सव्वष्पाहारए भव' हे भदन्त । जीव किस २ समय में सत्र से कम आहार वाला होता है, इसके उत्तर में प्रभु उनसे कहते हैं'गोयमा' हे गौतम! पढमसमयोववन्नए वा चरमसमयभवत्थे वा, एत्थ णं जीवे सव्चप्पाहारए भवः' जीव उप्तत्ति के प्रथम समय में सब से कम आहार वाला होता है, क्यों कि इस समय आहार ग्रहण करने में कारणभूत शरीर की स्वल्पता रहती है। तथा आयु के चरमसमय मे वह जोव सव से कम आहार वाला होता हैક્ષેત્રના પશ્ચિમ ભાગમા ગયા હશ, અન ત્રીજે સમયે ત્યાંથી નરકમાં ઉત્પન્ન થયેા હશે. આ રીતે અહીં ઘુમાવમા ત્રણ સમય લાગ્યા, અને પ્રથમ તથા દ્વિતીય સમયમા તે વ આનાહરક રહ્યો અને ત્રીજે સમયે નિયમથી જ આહારક થઇ ગયે हुवे गौतम स्त्राभी भहावीर प्रभुने सेवा प्रश्न पूछे छे - 'जीवेणं भंते ! क समय सवप्पाहारए भवइ ? ' 3 महन्त ! वये ये सभये सौथी मय माहारवाण होय छे ? तेने। उत्तर आता भडावीर अलु छे - 'गोयमा ! हे गौतम! 'पढमसमयोववन्नए वा चरमसमयभवत्थे वा एत्थ णं जीवे सब्वप्पाहारए भवइ *જીવ ઉત્પત્તિના પ્રથમ સમયે સૌથી અલ્પ આહારવાળા હોય છે કારણ કે તે સમયે આહાર ગ્રહણ કરવાના સાધનરૂપ તેનુ જે શરીર હાય છે તે ધણુ જ અલ્પ (નાનુ) હાય '
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy