SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रमेवचन्द्रिका टीका श.७ उ.१ सू.१ जीवस्याहारकानाहारकादिनिरूपणम् २४५ तृतीये समये स्यात्-आहारकः, स्यात् अनाहारकः,चतुर्थे समये नियमात् आहारकः। एवं दण्डकः । जीवाश्च एकेन्द्रियाश्च चतुर्थे समये, शेषाः तृतीये समये । जीवः खलु भदन्त ! के समयं सर्वाल्पाहारको भवति ? गौतम ! प्रथमसमयोपपनको वा, चरमसमयभवस्थो वा, अत्र खल्ल जीवः सर्वाल्पाहारको भवति । दण्डको भणितव्यः, यावत्-वैमानिकानाम् ॥ ० १ ॥ अणाहारए) इसी तरह वह तृतीय समयमें भी कदाचित् आहारक होता है और कदाचित् अनाहारक होता है । (चउत्थे समए नियमा आहारए) परन्तु चतुर्थ समयमें वह नियमसे आहारक हो जाता है। (एवं दंडओ) इसी तरहसे २४ दण्डक कहना चाहिये। (जीवा य एगिदिया य चउत्थे समए, सेसा तइए समए ) जीव और एकेन्द्रिय जीव चतुर्थ समयमें नियमसे आहारक होते हैं । तथा शेषजीव द्वीन्द्रिय से लेकर वैमानिक तकके जीव नियमसे तृतीय समयमें आहारक होते हैं। (जीवे णं भते ! कं समयं सवप्पाहारए भवइ) हे भदन्त ! जीव किस समयमें सबसे कम आहारवाला होता है ? (गोयमा) हे गौतम ! (पढमसमयोववन्नए वा चरमसमयभवत्थे वा एत्थ णं जीवे सव्वप्पाहारए भवइ-दंडओ भाणियन्वो जाव वेमाणियाणं) जीव उत्पत्तिके प्रथम समयमें तथा आयुके चरमसमयमें सबले सिय आहारए सिय अणाहारए) मा समये ५ प ध्या२४ मा २४ हाय छ भने ४या२४ २मनाई.२४ जाय छे (तइए समए सिय आहारए सिय अणाहारए) ત્રીજે સમયે પણ જીવ કયારેક આહારક હોય છે અને ક્યારેક અનાહારક હોય છે (चउत्थे समए नियमा आहारए) ५२न्तु याथे समय त त अवश्य मा31२४ था onय छे. (एवं दडओ) २ प्रमाणे ४ २४ ४ ४ ४ नम (जीवा य एगिदिया य चउत्थे समए, सेसा तइये समए) ० तथा मेन्द्रियको नियमथा । ચેથે સમયે આહારક થાય છે, અને હીન્દ્રિયથી લઈને વૈમાનિક પર્યંતના જીવો ત્રીજે समये अवश्य माडा२४ थाय छे, (जीवे णं भंते ! के समय सबप्पाहारए भवड?) मात | १ ४या सभये सोथी माछ। मा२ सेना२ राय छ ! (गोयमा!) गौतम ! ( पढमसमयोववन्नए वा चरमसमयभवत्थे वो एत्थ णं जीवे सबप्पाहारए भवइ - दंडओ भाणियव्यो जाव वेमाणियाणं) જીવ ઉત્પત્તિના પ્રથમ સમયે તથા આયુના ચરમ સમયે (અન્તિમ સમયે)
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy