SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३८ भगवती सूत्रे तथा जीवः जीवती प्राणान् धारयति ३ । तथा भविकाः भवसिद्धिका नैरयिकाः अनैरयिकाश्च ४ । केचित् एकान्तदुःखां वेदनां वेदयन्ति ५ । नैरयिकादिवैमानिकान्ता जीवा आत्मशरीरक्षेत्रावगाढान् पुद्गलान् आत्मना आदाय आहरन्ति ६ । केवली इन्द्रियद्वारा न जानाति न पश्यति अपितु केवलज्ञानसामनैव सर्वे जानाति पश्यति ७ । इति गाथार्थः ॥ १ ॥ गौतमः तत् स्वीकरोति - 'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, इति ॥ ०५ ॥ ॥ इति षष्टशतकस्य दशमोद्देशकः सम्पूर्णः ।। ६-१० ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलित-ललितकला पालापक- प्रविशुद्ध-गद्यपद्यनेकग्रंथनिर्मापक- वादिमानमर्दक- श्री शाहूच्छत्रपति-कोल्हापुरराज- प्रदत्त "जैनशास्त्राचार्य" पदभूषितकोल्हापुर राजगुरु - बालब्रह्मचारि - जैनशास्त्राचार्य - जैनधर्मं दिवाकर - पूज्यश्री - घासीलालवतिविरचितायां "श्रीभगवतीमुत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां पष्ठं शतकं सम्पूर्णम् ॥६॥ चैतन्य जीवरूप है इस प्रश्नका उत्तर दोनों में अभेद प्रकट कर दिया गया है यह द्वितीय विषय वर्णित हुआ जीव प्राणोंको धारण करता है यह तृतीय विषय वर्णित हुआ है भवसिद्धिक नैरयिकभी होते हैं और अनैरयिक भी होते हैं- यह विषय भी इसमें वर्णित हुआ है- कितनेक जीव एकान्ततः दुःखरूप वेदना का ही अनुभव करते हैं, नैरयिक से लेकर वैमानिक तक के जीव आत्मक्षेत्र में अवगाढ पुद्गलों को आत्मद्वारा ग्रहण करके उन्हें अपनेआहार का विषयभूत बनाते हैं, तथा केवली भगवान् इन्द्रियों द्वारा पदार्थों को नहीं जानते देखते हैं- ये सब भी विषय इस में वर्णित हुए हैं । अन्त में गौतम इस सब कथन को स्वतः प्रमाणभूत જીવરૂપ છે ? એવા પ્રશ્ન અને તેના ઉત્તર આપતા સૂત્રકારે બન્નેમાં અભેદ પ્રકટ કર્યાં છે (૩) જીવ પ્રાણેાને ધારણ કરે છે, આ ત્રીજો વિષય છે. (૪) ભવસિદ્ધિક વૈયિક પણુ હાય છે અને અનૈચિક પણ હોય છે, આ ચેાથેા વિષય સમજાવ્યેા છે. (૫) કેટલાક થવા એકાન્તતઃ અસાતાવેદના-દુઃખરૂપ વેદનાના અનુભવ કરે છે (૬) નારકથી લને વૈમાનિક દેવા પર્યંતના જીવા આત્મક્ષેત્રમાં અવગાઢપુદ્ગલેને આત્મારા ગ્રહણુ કરીને તેમને પોતાના બાહારરૂપે વાપરે છે. (૭) કેવલી ભગવાન ઇન્દ્રિયા દ્વારા પદાનિ જાણુતા દેખતા નથી. આ બધા વિષયનું આ ઉદ્દેશકમાં પ્રતિપાદન કરવામાં આવ્યું છે,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy