SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे २३६ अनन्तम् अपरिमितं निरवधिकमपि जानाति, 'जाब - निच्छुढे दंसणे केवलिस्स' यावत - निरृतं निरावरणं दर्शनं ज्ञानं च केवलिनः क्षायिकत्वात् । यावत् करणात् 'दक्षिणे, पश्चिमे, उत्तरे, ऊर्ध्वम्, अधः, मतमपि जानानि, अमितमपि जानाति सर्व जानाति केवली, सर्व पश्यति केवली, सर्वतो जानाति, प्रश्यति, सर्वकालं सर्वभावानं जानाति केवली, सर्वभावान् पश्यति केवली, अनन्तं ज्ञानं केवलिनः, अनन्तं दर्शनं केवलिनः निर्वृतं ज्ञानं केवलिनः' इति संग्राह्यम् । १ अधः और देखते हैं तथा अमित जिसकी कोई अवधि - मर्यादा नहीं है इस रूप से भी समस्त जीवादिक पदार्थको जानते और देखते हैं। क्योंकि 'जाव frogs दंसणे केवलिस्स' केवलीका ज्ञान और दर्शन क्षायिक होनेके कारण निरावरण होता है केवल दर्शनावरणसे रहित होता है । यहां 'यावत् शब्द से 'दक्षिणे, पश्चिमे, उत्तरे, उर्ध्वम्, मितमपि जाण अमितमपि जाण, सबै जानाति केवली, सर्व पश्यति केवली, सर्वतो जानाति केवली, पश्यति, सर्वकाल' इत्यादि पाठ ग्रहण किया गया है । तात्पर्य इस पाठका यह है कि केवली भगवान् जिस प्रकार से पूर्वदिशा संबंधी समस्त जीवादिक पदार्थों को मित और अमितरूपसे जानते हैं उसी प्रकार से वे दक्षिण, पश्चिम, उत्तर, उर्ध्व, अधः इन सब दिशाओं के पदार्थाको मित और अमित रूप में जानते हैं क्योंकी केवली भगवान् त्रिकालवर्ती समस्त पदार्थो ( જીવાદિક પદાર્થાને પણ જાણે છે અને દેખે છે. તથા અમિત (જેની ક્રાઇ મર્યાદા હાતી નથી એવા અપરિમિત) સમસ્ત જીવાદિક પદાર્થાને પણ જાણે છે અને દેખે છે. કારણ કે 'जाव निव्वुढे दसणे केवलिस्स' ठेवली भगवाननुं ज्ञान उसने दर्शन क्षायि હેવાને કારણે નિરાવરણ (આવરણુ રહિત) હાય છે એટલે કે તેમનું જ્ઞાન અને દન કૈવલજ્ઞાનાવરણ અને કેવલદČનાવરણથી રહિત હાય છે. અહીં जात्र ( यावत् ) ' પદ્મથી આ પ્રમાણેને સૂત્રપાઠ ગ્રહણ કરાયા છે— 'दक्षिणे, उर्ध्वम्, अधः, मितमपि जाण अमितमपि जाणइ, सर्व सर्व पश्यति केवली, सर्वतो जानाति केवली, पश्यति सर्वकालं' या सूत्रपाउनु તાત્પ આ પ્રમાણે છે पश्चिमे, उत्तरे, जानाति केवली, કેવલી ભગવાન જેમ પૂર્વદિશાના સમસ્ત વાર્દિક પદાર્થાને મિત અને અમિત (अयरिभिंत) इथे लाये थे, ४ प्रभातेमा दक्षिण, पश्चिम, उत्तर, व अने અધાદિશાના પદાનિ પણ મિત અને અમિત રૂપે જાણે છે, કારણ કે કેવલી ભગવાન ત્રિકાળવતી સમરત પદાર્થીને હાથમાં રહેલા આમળાની જેમ જાણી શકે છે અને દેખી
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy