SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ६ उ. १० ३ अन्यतीर्थिकमतनिरूपणम् २२५ वेयति, आहच सायमसायं' सन्ति एके केचन माणाः, भूताः, जीवाः, मत्वा मात्रा विविधया मात्रया इति विमात्रया कदाचित् साताम्, कदाचित् असतां वेदनां वेदयन्ति तदेवाह - आहत्य कदाचित् साताऽसातं, कदाचित् सुखरूपां कदाचित् दुःखरूपां वेदनां वेदयन्तीत्यर्थः, गौतमस्तत्रकारणं पृच्छति - 'से केणट्टेण' हे भदन्त । तत् केनार्थेन ? किमर्थमेवमुच्यते एताद्रशवैपम्ये किं कारणम् ? के केते सन्तिच ? भगवानाह 'गोयमा ! नेरड्या एगंत दुकखं वेयणं वेयंति, आहच्च सायं' हे गौतम! नैरयिका एकान्तदुःखाम् अत्यन्तदुःखरूपां वेदनां वेदयन्ति, आहत्य कदाचित् सातां सुखरूपां वेदनां वेदयन्ति, तथाहि - नैरयिकाणामात्यन्तिकदुःख वेदनाशीलत्वेऽपि उपपातेन सत्ता मायाए वेयणं वेयंति आहच सायसमायं' तथा कितनेक प्राण, भूत, जीव और सत्व ऐसे भी है जो विमात्रासे विविधप्रकार से कदाचित् साता का कदाचित् असाताका अनुभव करते हैं । यही वात 'आहच्च सायमसायं' इस सुत्रांश द्वारा व्यक्त की गई है । गौतमस्वामी इस विषय में कारण जाननेकी इच्छा से प्रभुसे पूछते हैं कि 'सेकेणं' हे भदन्त ! ऐसा आप किस कारणसे कहते हैं अर्थात् इस प्रकारकी विषमता का क्या कारण है ? और कौनसे वे ऐसे जीव हैं जो पूर्वोक्त स्थितिवाले हैं ? इसके उत्तर में प्रभु कहते हैं कि 'गोयमा' हे गौतम | 'नेरड्या एतदुक्खं वेयणं वेयंति, आहच्च सायं' नारक जीव ही ऐसे हैं कि जिन्हें अपने जीवन में कभी ही सुखरूप वेदनाका अनुभव होता है-जीवनभर उन्हें एकान्तरूपसे से 'अत्थे गडया पाणा, भूया, जीवा, सत्ता बेमायाए वेयणं बेयति, आहच्च सायम सायं' तथा टलाई आशु, लूत, लव मने सत्व मेवां पशु होय हे } વિમાત્રાથી – વિવિધ પ્રકારે કયારેક જ્ઞાતાવેદનાને અને કયારેક અસાતાવેદનાને अनुभव ४रे छे. मेन वात 'आहच सायमसायं' मा सूत्रास द्वारा व्यश्वामां આવી છે. હવે ગૌતમ સ્વામી તેનુ કારણ જાણવાને માટે આ પ્રમાણે પ્રશ્ન પૂછે છે'सेकेणणं ? ' हे लहन्त । भेतुं माय शो अशे ! छो? गोटले या प्राश्नी વિષમતાનુ શું કારણ છે? અને આપે દર્શાવ્યા પ્રમાણેની સ્થિતિવાળા જીવેા કયા કયા छे ? तेन। उत्तर मापता महावीर अनु छे- 'गोयमा ! ' हे गौतम! ' नेरइया एतदुक्ख वेयणं वेयंति, आहच्च सायं' ना२४ कुंवा ०४ शोवां होय छे है भने પેાતાના જીવનમાં કદીપણ સુખરૂપ વેદનાની અનુભવ પણ થતા નથી—તેમને તે જીવનભર 9
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy