SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ - भगवतीस्त्रे २२४ आख्यामि, यावत्-भाषे, प्रज्ञापयामि, प्ररूपयामि यत्-'अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतदुक्खं वेयणं वेयंति, आहच्च सायं' सन्ति एके केचित् प्राणाः, भूताः, जीवाः, सत्वा एकान्तदुःखरूपां वेदनां वेदयन्ति, आहत्य-विशिष्य कदाचिदित्यर्थः सातरूपां वेदनां वेदयन्ति, अथच 'अत्थे गइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेदयंति, आच्च असायं वेयणं वेयंति' सन्ति एके केचन प्राणाः, भूताः, जीवाः, एकान्तसातां दुःखामिश्रितसुखरूपां वेदनां वेदन्ति, किन्तु आहत्य कदाचित् असातां दुःखरूपां वेदनां वेदयन्ति, 'अत्थेगइया पाणा, भूया, जीवा, सत्ता वेमायाए वेयणं जाव पल्वेमि' इस विषयमें मेरा तो ऐसा कथन है, ऐसा बोलना है, ऐसी प्रज्ञापना एव प्ररूपणा है कि "अत्थेगइया पाणा, भूया, “जीवा, सत्ता, एगन दुक्ख वेयणं वेयंति, आहच्च साय' कितनेक ऐसे प्राण, भूत, जीव और सत्व हैं जो एकान्तरूपसे दुःखरूपवेदनाको ही भोगते हैं परन्तु हां कदाचित् ही उनको ऐसा अवसर मिलता है कि जिसमें वे सातरूप सुखरूप-वेदनाका भी अनुभव कर लेते हैं। 'अत्थेगड्यापाणा भूया जीवा सत्ता एगंतसायं वेयणं वेदयंति आहच असायं वेयणवेयंति' तथा कितनेक ऐसे भी प्राण, भूत जीव और सत्व हैं जो एकान्तरूपसे सुखरूप वेदना का ही अनुभव करते हैं-दुःखरूप वेदनाका अंश भी जिसमें मिश्रित नहीं होता है, परन्तु हां कभी ही एसा अवसर उन्हें भी प्राप्त हो जाता है कि जिसमें वे दुःखरूप वेदना का भी अनुभव करलेते है । 'अत्थेगड्या पाणा, भूया जीवा, मिथ्या (मसत्य) १ छ 'अहं पुण गोयमा ! एवं आइक्खामि, जाव परूवेमि' હે ગીતમ! આ વિષયમાં હું તો એવું કહું છું, એવું વિશેષ કથનરૂપ પ્રતિપાદન કરૂં छु मन मेवी प्र३५ ४३ छु- अत्थेगइया पाणा, भूया, जीवा सत्ता, एगंत दुक्ख वेयणं वेयंति, आढच्च सायं ४८els Aai 'प्राणु, भूत, ७१ भने सत्त्व હોય છે કે તે એકાન્તરૂપે દુઃખરૂપ વેદનાનું જ વેદન કરે છે, પરંતુ હા, કયારેક તેમને પણ એ અવસર મળે છે કે જ્યારે તેઓ સાતારૂપ – સુખરૂપ વેદનાને પણ અનુભવ ४३री छे. 'अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेदयंति आहच्च असायं वेयणं वयंति' तथा मा प्राय, भूत, भने सत्त्वमेव पy હિોય છે કે જે એકાન્તરૂપે સાતારૂપ – સુખરૂપ વેદનાને જ અનુભવ કરે છે. દુ:ખરૂપ વેદનાને અશ પણ તેમાં મિશ્રિત હોતો નથી–પરંતુ કયારેક તેમને પણ એ અવસર પ્રાપ્ત થાય છે કે જ્યારે તેઓ દુઃખરૂપ વેદનાને (અસાતા વેદનાને) પણ અનુભવ કરી
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy